Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
१२८
गद्यचिन्तामणी
विलोक्य विस्मयस्मेरचक्षुः 'अहो मदनमहाराजविजयसाधनानां समवाय इव योषिदेषा लक्ष्यते । तथाहि- तस्य धनुर्यष्टिरिव भूलते , मधुकरमालामयी ज्येव नीलालकद्युतिः , अस्त्राणीवापाङ्गविक्षेपाः, वैजयन्तीदुकूलमिव दशनमयूखजालकम् , प्रियसुहृदिव मलयानिलो निःश्वासमारुतः, परभृतबलमिवातिमञ्जुलमालपितम्' इत्याकलयन्नन्तःस्फुरदाह्लादः , परिजनानीतं पवित्रमासनमध्यास्य कथमपि वार्धकेनेव कतिचन कबलानि शनैरशित्वा पुनरशनक्लेशमपनेतुमिव महनीयं किमपि शयनीयमारुरुक्षत्। अशयिष्ट च किल तत्रैव यथेष्टम् । कुमारी च सा कुतूहलप्रवर्तितैर्वाताविनोदैर्मुहूर्तमानं तत्रैवातिवाह्य 'भृशमशनक्लेशितोऽयमग्रजन्मा स्यात् । उग्रतरव्यसनवार्धिवर्धनेन्दुः खलु वार्धकं च । अतः स्वैरमनेन सुप्यताम् । न लुप्यतामस्य निद्रा' इति निगदन्ती 'निवारितपुरुषदर्शनयापि मया दृष्टोऽयं विशिष्टवृत्तः । कदाचिदेवमपि नाम तज्जनदर्शनमपि संभवेत् , यो नाम चूर्णपरीक्षायामुपैक्षिष्ट माम् ' इत्यनुशयाविष्टा सह सखीभिस्ततः प्रयान्ती प्रदेशान्तरं प्रापद्यत । _अथ कुमारः स्वैरगानावसरदानलम्पटतयेव लम्बमाने सौरबिम्बे, सुरमञ्जरीकरपीडोत्सुकसौनन्देयरागप्राग्भार इव बहुलतया बहिर्गते स्फुरति संध्यारागे , गगनकेदारविकीर्यमाणतिमिरबीजनिकर इव नीडसनीडाभिमुखमुड्डायिनि काकपेटके प्रेक्ष्यमाणे, प्रासादवातायनविवरनिर्यदगुरुधूपो
करेण तिमिरान्धकारेणेव नीरन्ध्रीभवति वियदन्तराले, वलभिनिविष्टवारयुवतिधम्मिलमलिकास्रजा सृज्यमानायां प्रतिदेशं चन्द्रातपच्छेदशङ्कायाम् , प्रज्वलदन्तर्गतप्रदीपसनाथेषु सायन्तननियमध्यानाग्निसंयुक्तसंयतेष्विव जातेषु सौधेषु, दुर्दशां स्वान्तेष्विव तमसाक्रान्तेषु दिगन्तेषु , क्रमेण च मदनमहाराजश्वेतातपत्रे रजनीरजतताटङ्के, स्फटिकोपलघटितमदनशरमार्जनशिलाशकलकल्पे पुष्पबाणाभिषेकपूर्णकलशायमाने सर्व

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184