SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२८ गद्यचिन्तामणी विलोक्य विस्मयस्मेरचक्षुः 'अहो मदनमहाराजविजयसाधनानां समवाय इव योषिदेषा लक्ष्यते । तथाहि- तस्य धनुर्यष्टिरिव भूलते , मधुकरमालामयी ज्येव नीलालकद्युतिः , अस्त्राणीवापाङ्गविक्षेपाः, वैजयन्तीदुकूलमिव दशनमयूखजालकम् , प्रियसुहृदिव मलयानिलो निःश्वासमारुतः, परभृतबलमिवातिमञ्जुलमालपितम्' इत्याकलयन्नन्तःस्फुरदाह्लादः , परिजनानीतं पवित्रमासनमध्यास्य कथमपि वार्धकेनेव कतिचन कबलानि शनैरशित्वा पुनरशनक्लेशमपनेतुमिव महनीयं किमपि शयनीयमारुरुक्षत्। अशयिष्ट च किल तत्रैव यथेष्टम् । कुमारी च सा कुतूहलप्रवर्तितैर्वाताविनोदैर्मुहूर्तमानं तत्रैवातिवाह्य 'भृशमशनक्लेशितोऽयमग्रजन्मा स्यात् । उग्रतरव्यसनवार्धिवर्धनेन्दुः खलु वार्धकं च । अतः स्वैरमनेन सुप्यताम् । न लुप्यतामस्य निद्रा' इति निगदन्ती 'निवारितपुरुषदर्शनयापि मया दृष्टोऽयं विशिष्टवृत्तः । कदाचिदेवमपि नाम तज्जनदर्शनमपि संभवेत् , यो नाम चूर्णपरीक्षायामुपैक्षिष्ट माम् ' इत्यनुशयाविष्टा सह सखीभिस्ततः प्रयान्ती प्रदेशान्तरं प्रापद्यत । _अथ कुमारः स्वैरगानावसरदानलम्पटतयेव लम्बमाने सौरबिम्बे, सुरमञ्जरीकरपीडोत्सुकसौनन्देयरागप्राग्भार इव बहुलतया बहिर्गते स्फुरति संध्यारागे , गगनकेदारविकीर्यमाणतिमिरबीजनिकर इव नीडसनीडाभिमुखमुड्डायिनि काकपेटके प्रेक्ष्यमाणे, प्रासादवातायनविवरनिर्यदगुरुधूपो करेण तिमिरान्धकारेणेव नीरन्ध्रीभवति वियदन्तराले, वलभिनिविष्टवारयुवतिधम्मिलमलिकास्रजा सृज्यमानायां प्रतिदेशं चन्द्रातपच्छेदशङ्कायाम् , प्रज्वलदन्तर्गतप्रदीपसनाथेषु सायन्तननियमध्यानाग्निसंयुक्तसंयतेष्विव जातेषु सौधेषु, दुर्दशां स्वान्तेष्विव तमसाक्रान्तेषु दिगन्तेषु , क्रमेण च मदनमहाराजश्वेतातपत्रे रजनीरजतताटङ्के, स्फटिकोपलघटितमदनशरमार्जनशिलाशकलकल्पे पुष्पबाणाभिषेकपूर्णकलशायमाने सर्व
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy