________________
नवमो लम्बः ।
१२७
भ्यधुश्च ताः सुन्दर्यः सुरमञ्जरीमञ्जलिबन्धकरणे कातर्यकण्ठोक्तभयाः ‘भर्तृदारिके , भर्तेव जरायाः कोऽपि वृद्धब्राह्मणो ब्रह्महत्याभीत्यास्माभिरभर्सितः सुतरामुत्सुक इव भिक्षायां प्राविक्षदभ्यन्तरकक्ष्याम्' इति । सा च वरवर्णिनी तदूचनाकर्णनेन तदवलोकनघूर्णमति: पूर्णास्ते मनोरथाः प्राणनाथो यतः प्रत्यासन्नः' इति कणितव्याजेन मणिनूपरेणेव प्रोच्यमाना पुरःसरमानिनीपरिषदभिधीयमानालोकशब्दा चरणाभ्यामेव जीवितैकशरणमेनमेनोरहितं तपस्यासमाश्रितं श्रीरिव स्वयं शिश्रिये । पिप्रिये च तं प्रवयसमालोक्य सा प्रमदा। निजगाद च निजपरिचारिकाः ‘परिश्रमस्तावदस्य परिह्रियताम् । आह्रियतामाहारादिकम् । कृतिनमेनं कृतादराः कृतकशिपुं कारयध्वं यूयम्' इति । ताश्च तद्वचनं निशम्य निशान्ताभ्यन्तरे जीवंधरमानीय तपनीयगलन्तिकागलितपानीयकृतपादप्रक्षालनं प्रक्षरदाज्यं प्राज्यभोजनं भोजयितुमारेभिरे।
कुमारोऽपि तां नखचन्द्रकिरणपरामर्शेऽपि विकसता चरणकमलयुगलेनोपेताम् , कार्कश्यरहितकरिवरकराकारेण कर्थितैकान्तशीतलकदलीस्तम्भेन भृशमूरुद्वयेनोपशोभिताम् , दानरेखयेव मदनगन्धद्विपस्य कृपाणधारयेव सौभाग्यवरस्य तनुतरमध्यलताविलीनमधुकरमालायमानया रोमराजिरेखया विराजमानाम् , चकासत्यपि मुखचन्द्रमण्डले संगताभ्यामिव रथाङ्गनामभ्यां स्तनाभ्यामुद्भासमानाम् , पल्लविताभ्यामिवाङ्गुलीभिः कोरकिताभ्यामिवाङ्गदमौक्तिकैः कुसुमिताभ्यामिव करसंभवैर्बाहुलताभ्यां विराजमानाम् , मदनारोहलीलाडोलायमानया कर्णपाशश्रियालंकृताम् , विकसिततिलकुसुमसमानया रूपसौन्दर्यसागरबुद्बुदायमानया नासया समेताम् , विकचविचकिलकुसुमावकीर्णकेशकलापाम् , तारकिताम्बरामिव विभावरीम् , कल्पलतामिव कामफलप्रदाम् , जानकीमिव रामोपशोभिताम् , समुद्रवेलामिव विचित्ररत्नभूषिताम् , नारीजनतिलकभूतां कुमारी