Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 131
________________ १२० गद्यचिन्तामणौ द्रक्ष्यसि त्यक्ष्यसि च हृच्छल्यं यतो भोक्ष्यति भुवं पुत्रस्ते निजामित्रमपि हेलया हत्वा' इत्येवं चान्यथा च भृशमाश्वास्य तद्वयथां कथमपि लङ्घयन्तः पुनरलघुस्नेहमापृच्छय ततो गच्छन्तः सौरभेयीहरणच्छलेन निजश्रीपादच्छायां श्रितवन्तः" इति । ___ एवं व्याहरत्येव तस्मिन्विकस्वरमुखे पद्ममुखे, वीतमुखकान्तिर्विजयानन्दनोऽयं 'हन्त हन्त हतकस्यास्य जनस्य जननी किमिदानीं यावज्जीवति । जीवतां जगति किं नाम न श्राव्यं श्रोतव्यम्' इति साकृतं सानुतापं सकौतुकं च वदन्कण्ठोक्तमातृदर्शनोत्कण्ठः कण्ठीरवकिशोर इव सत्वरमुत्तिष्ठन्महीपृष्टादनुधावदवरजवयस्यैरमा सरभसमुपसृत्य संबन्धिगृहं कथंचिद्गृहीतश्वशुराद्यनुमतिरनुचरमुखविदिततदीयजिगमिषायाः प्रागेव जिगमिषुप्राणां प्रबलदावज्वलनज्वालालीढजरठेतरमाधवीलतातुलितां कनकमालाम् ‘भीलुके , मैवं भेतव्यम् । वासु , सहस्व मासमात्रम् । मात्रीयव्यसनशमनकृते गमनमिदम् । अन्यथा कथं क्षणकालमपि त्वद्विकलः कलयामि गमयितुम् । गन्तुकामोऽहमपि कान्ते , त्वां मम स्वान्ते निधाय ननु गन्तास्मि । तस्मात्तव भीरुके , विरहस्य कः प्रसङ्गः' इति प्रसङ्गोचितामितप्रियसंभाषणपर्यायपीयूषवर्षेण प्रशमितनितान्ततीवसंतापां तां संपाद्य पुनः संपदर्हमहार्हपरिबर्हेण सार्धमर्धपथाधिकयात्रेण दृढमित्रमहाराजेन सुमित्रादिना च दुःशकनिवारणतया सुदुःखमुज्झितः प्रसभं प्रधावन्प्रसरदग्निहोत्रधूमधूम्रफलभारनम्रनैकभूरुहं वासरावसानसंक्षिप्तनीवाराङ्गणनिषादिमृगगणनिर्वर्तितरोमन्थमालवालाम्भःपानलम्पटवि - हगपेटकविश्वासविधानकृते सेकान्तविसृष्टवृक्षमूलमुनिकन्यकाविवृतकारुण्यं दण्डकारण्याश्रममधिवसन्तीम् , मुषितामिव मोहेन, क्रीतामिव क्रशिम्ना, वशीकृतामिव शुची, दुःखैरिवोत्खाताम् , व्यसनैरिवास्वादिताम् , तापैरिवापीडिताम् , चिन्तयेवाक्रान्ताम् , क्लेशैरिवावेशिताम् , अभाग्यै

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184