SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२० गद्यचिन्तामणौ द्रक्ष्यसि त्यक्ष्यसि च हृच्छल्यं यतो भोक्ष्यति भुवं पुत्रस्ते निजामित्रमपि हेलया हत्वा' इत्येवं चान्यथा च भृशमाश्वास्य तद्वयथां कथमपि लङ्घयन्तः पुनरलघुस्नेहमापृच्छय ततो गच्छन्तः सौरभेयीहरणच्छलेन निजश्रीपादच्छायां श्रितवन्तः" इति । ___ एवं व्याहरत्येव तस्मिन्विकस्वरमुखे पद्ममुखे, वीतमुखकान्तिर्विजयानन्दनोऽयं 'हन्त हन्त हतकस्यास्य जनस्य जननी किमिदानीं यावज्जीवति । जीवतां जगति किं नाम न श्राव्यं श्रोतव्यम्' इति साकृतं सानुतापं सकौतुकं च वदन्कण्ठोक्तमातृदर्शनोत्कण्ठः कण्ठीरवकिशोर इव सत्वरमुत्तिष्ठन्महीपृष्टादनुधावदवरजवयस्यैरमा सरभसमुपसृत्य संबन्धिगृहं कथंचिद्गृहीतश्वशुराद्यनुमतिरनुचरमुखविदिततदीयजिगमिषायाः प्रागेव जिगमिषुप्राणां प्रबलदावज्वलनज्वालालीढजरठेतरमाधवीलतातुलितां कनकमालाम् ‘भीलुके , मैवं भेतव्यम् । वासु , सहस्व मासमात्रम् । मात्रीयव्यसनशमनकृते गमनमिदम् । अन्यथा कथं क्षणकालमपि त्वद्विकलः कलयामि गमयितुम् । गन्तुकामोऽहमपि कान्ते , त्वां मम स्वान्ते निधाय ननु गन्तास्मि । तस्मात्तव भीरुके , विरहस्य कः प्रसङ्गः' इति प्रसङ्गोचितामितप्रियसंभाषणपर्यायपीयूषवर्षेण प्रशमितनितान्ततीवसंतापां तां संपाद्य पुनः संपदर्हमहार्हपरिबर्हेण सार्धमर्धपथाधिकयात्रेण दृढमित्रमहाराजेन सुमित्रादिना च दुःशकनिवारणतया सुदुःखमुज्झितः प्रसभं प्रधावन्प्रसरदग्निहोत्रधूमधूम्रफलभारनम्रनैकभूरुहं वासरावसानसंक्षिप्तनीवाराङ्गणनिषादिमृगगणनिर्वर्तितरोमन्थमालवालाम्भःपानलम्पटवि - हगपेटकविश्वासविधानकृते सेकान्तविसृष्टवृक्षमूलमुनिकन्यकाविवृतकारुण्यं दण्डकारण्याश्रममधिवसन्तीम् , मुषितामिव मोहेन, क्रीतामिव क्रशिम्ना, वशीकृतामिव शुची, दुःखैरिवोत्खाताम् , व्यसनैरिवास्वादिताम् , तापैरिवापीडिताम् , चिन्तयेवाक्रान्ताम् , क्लेशैरिवावेशिताम् , अभाग्यै
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy