Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
द्वितीयो लम्बः ।
अथ महार्हे रत्नशिलाघटिततले स्फटिकदृषदुपरचितभित्तिभासुरे वासरालेकपरिभाविमहेन्द्रनीलनिर्मिताङ्गणभुवि दुग्धजलधिफेनधवलवितानविभ्राजिनि विराजमानसरस्वतीप्रतिमाञ्चितचित्रपटे संचितसकलग्रन्थकोशे कोशनिहितनैकशतनिस्त्रिंशनिरन्तरे स्तबरकनिचोलचुम्बितचारुचापदण्डे कुण्डलितशिखरमनोहरचण्डयष्टिनि निष्टप्तहाटकघटितदण्डकान्तकुन्ते प्रान्तपुञ्जितनिशतशरप्रकरे प्रासतोमरभिण्डिपालप्रमुखनिखिलायुधनिरवकाशितखलरिकोद्देशे कुशेशयासनकुटुम्बिनीकोशगृह इव दृश्यमाने महति विद्यामण्डपे पाण्डित्यपयोधिपारदृश्वना विश्रुतप्रभावेण विश्वव्यवहारशिक्षाविचक्षणेन प्रत्यक्षिताचार्यरूपेणार्यनन्द्याचार्येण समस्तमपि विद्यास्थलं सानुजमित्राय तस्मै सस्नेहमुपादेशि । ततः सप्रश्रयशुश्रूषाप्रहृष्टमनसः प्रकृतिशीतलशीलादाचार्यात्प्रचुरप्रतापोष्मले तस्मिंश्चन्द्रमस इव चण्डतेजसि कलाकलापः क्रमेण समक्रमीत् । अत्युल्बणजराजर्जरितमनवरतजनितकम्पमम्बुजासनमुखचतुष्टयमाविष्टेव पतनभिया विहाय भारती तरुणतामरससोदरं तदाननमास्पदीचकार । तथाहि-अपरिमितार्थोपलब्धिमूलभूतपदरत्नराशिरोहणं व्याकरणम् , दुर्गमदुर्मतमहाकर्दमशोषणप्रवणार्के तर्कशास्त्रम् , याथात्म्याञ्चितप्रपञ्चपञ्चास्तिकायवस्तुवास्तवावबोधसिद्ध्युपायमपि सिद्धान्तं यथावदध्यैष्ट । अधिष्ठाय पृष्ठपीठमतिकठोरकुम्भतटनिवेशितनिशिताङ्कुशनखरः कुर्वन्नुर्वीधरमिव जङ्गमं मातगमपगतमदचापलमात्मवशगामिनमनन्यसुलभपराक्रमपरिशङ्कितां प्रकटीचकार राजसिंहतां राजकुमारः । अतिरभसचटुलखुरपुटविदलितधरणी

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184