Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
गद्यचिन्तामण
पीयः क्षितितलपतनमसहमानैरिव मधुलिहां बृन्दरमन्दादराद्गुणहुब्धैरिव गुणाधिके गुणमाला चूर्णे तूर्णमङ्गीकृते भृशमङ्गनास्वासक्तजन इव क्षणादधस्तादपतदपरम् । अवर्णयच्चवायमभियुक्तः 'चूर्णयुक्तायुक्तेतरकालकरणादासीदसुरभित्वं सुरमञ्जरीचूर्णस्य' इति । तदेतदुपलभ्य चेटीमुखात्सुरमञ्जरी, सुरतरुमञ्जरी सुरकुञ्जरभञ्जनादिव जातवैवर्ण्या विवादविरहितसाक्षिभिः साक्षान्निर्णीतेऽपि निजचूर्णगुणक्षये 'गुणमालापक्षपातादुपक्षिताहम् । अपेक्षा यदा जायेत मयि गन्धोत्कटनन्दनस्य तावदहं कटाक्षेणापि क्षे पुरुषान् । वर्षशतं वा विधास्यामि तपस्यां तज्जनदास्यसंपादिनीम्' इति कृतसंगरा सङ्गगौरवात् 'वयस्ये, क्षमस्व दास्याः परिस्खलनम् ' इति पादयोः प्रणमन्तीं गुणमालामपि मालामिव मौलिच्युतामनादृत्यास्नातैव निजसदनैमासदत् । अचीकरच्च पितुराज्ञया पुरुषसंस्पर्शमरुतापि निजमन्दिरान्तिकमस्पृष्टम् । अथ तादृशं तस्याः सख्या वैमुख्यमुपलभ्य तन्निदानं चूर्णविगानमनुशोचन्ती यानमारुह्य नगरबाह्यात्प्रतिनिवृत्य निकटगतचेटीजनचाटुमपि श्रवणकटुकं गणयन्ती गुणमाला शनैः स्कन्धावारं प्रतिगन्तुमारब्धा । तावता समन्ततोधावन्मनुजानाममन्दार्तस्वरैर्मूर्छन् 'गच्छ गच्छ, गजेन्द्रः' इति रुन्द्रस्वनः श्रोत्रेष्वतिमा
मासीत् । आसीदति स्म च सीदतः स्त्रैणस्य तस्य समीपं संहृतसर्वलो - कः, काल इव कलितमूर्तिः, अधोमूर्धगशाबशतकलितगात्रतया स्वयमूर्ध्वगैरैव्यपेत इव पादैः, उड्डीयमानविहङ्गसंगताङ्गतया मङ्घ जवजिघृक्षया पक्षीकृतपक्ष इव लक्ष्यमाणः, क्षितिधर इव लब्धाङ्घिः, अधःकृताधोरणनिवारण ः कोऽपि मदवारणः । ततस्तत्संनिधिना निधिलाभेन नीचपरिज्ञान इव परिजने परिक्षीणे, सरभसमुत्सृज्य चतुरन्तयानं दिगन्तं वहत्सु वाहकेषु, सा दरिद्रमध्या दारिद्र्यादिव सहचरविगमादेकाकिनी तस्थौ । तथा तिष्ठन्तीमिमां दृष्ट्वा गुणमालां प्रियंवदेति तस्याः प्रियसखी 'प्राण --
७८

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184