Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 109
________________ ९८ गद्यचिन्तामण इति परिदेवनमुखरितोपकण्ठा कलकण्ठी मुक्तकण्ठं रुरोद । तावता प्रबुध्य दग्धहृदया निभृतेतरपदप्रसृतयो विसृमरकचभारतिमिरकवचितवियतः ‘किं किम्' इति यामिनीनिभा यामिकयुवतयः समायासिषुः । अद्राक्षुश्च तां भग्नोपघ्नपादपां लतामिव पांसुलोद्गमपत्रभङ्गां धात्रीतलशायिनीं शमयितुमिव शोकानलं नयनजलप्रवाहे लवमानामुद्दामदारिद्र्यादप्युद्वेजनीयां वाच्यसंपर्कादपि शोच्यां निर्घृणत्वादपि निन्दनीयां परदारपरिग्रहादपि निग्राह्यां नास्तिक्यादप्यनास्थेयामवस्थामारूढां पद्माम् । ततश्च तास्वपि तस्याः परिदेवनानेदानं परिज्ञाय परित्रासपराधीनासु, परिजनमुखादेतदुपश्रुत्योदश्रुमुखी समागत्य तज्जननी जनितोद्वेगा निजोत्सङ्गे वत्सामारोप्य तदात्वोचितैः शीफरशिशिरोपचारप्रकारैर्व्याहारैश्च विधाय लब्धसंज्ञां सात्यंधरिदयितां सदयमेवमन्वयुङ्क - 'अयि पुत्रि, ते जामात्रा स्वयात्राभिव्यञ्जि किंचित्पुरस्तादुपन्यस्तमस्ति वा न वा' इति । सा च मनुभाषिणी किंचिद्ध्यात्वा स्मृत्वा च तदुक्तमित्थं प्रत्यब्रवीत्'अम्ब, कदाचिदपहायाम्बरमम्बरमणावम्बुराशिगाहनलम्पटे सति, तमवलोक्य जातमन्दहसित इव चकासति चन्द्रमसि चन्द्रशालां मया साकमधिवसन्भर्तृप्रवासपीडितां सनीडगृहाक्रीडक्रीडा गिरिनीडगतां कोकप्रियां प्रदर्शयन् 'प्रिये, पश्य भर्तृवियोगेऽपि पुनस्तत्संयोगसंभूष्णुतया विरहसहिष्णुमिमाम्' इति साकूतं समभ्यधात्” इति । दुहितृवचः श्रवणानन्तरं समुद्भवदुद्दामधृतिः पद्माजननी 'जहीहि वत्से, विचिकित्साम् । अनेन ह्यन्यापदेशेनोपादेशि त्वया विप्रयोगः पुनः संप्रयोगश्च ते प्राणनाथस्य' इति प्रणिगदन्ती सुतामाश्वासयामास । (6 अथ पद्मावल्लभोsपि पल्लवजनपदपतिचोदितजङ्घालजनत्रातेनाप्यविदित एव लङ्घयन्नलङ्घनीयमरण्याध्वानमभिवन्दिताखिलपुण्यजिनभवनतया पावनतामुल्लाघतां च नीतः पल्लववर्षसीम्नि नाम्ना चित्रकूटं विचि "

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184