Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
अष्टमो लम्बः ।
चयन्नवचनविषयविरहविषादमूषिकाक्ष्वेडपीडितजीविताया जीवन्मरणप्रकारविवरण निपुणाकृतेर्गुणमालयाः कुशलेतरवृत्ति तद्वयाजविवृतात्मीयविरहार्ति च तत्संदेशेन पुनरुक्तमवयंस्तत्समयस्फुरदमेयनिजशोकानलज्वालामप्यवरजमुख निर्वर्णनेन तद्वचनसमाकर्णनेन च शमयंस्तूर्णप्रधावितपरिजनदत्तपाणिरुत्थाय तदुद्देशादनुजेन समं निजगृहमभ्यवर्तत ।
अथ विदितजीवंधरनन्दाढ्य सौ भ्रात्रैर्दृढ मित्र महाराजप्रभृतिसंबन्धिभिः सानुबन्धमभिनन्द्यमानेन कनीयसान्वितस्य कनकमालावरस्य वरार्हतां गतेषु वहत्सु वासरेषु सर्वेष्वपि कदाचित् ' उर्वीतलमतिचपलचरणतलाभिघातेन दलयन्तः सद्यः समुत्खातहेतिजातधौतधारादर्शनमात्रत्रस्यदाभीराः केचन वीराः कुतोऽपि समागत्य निहत्य च प्रतीपगामिनः कतिचन गोमिनोऽपि गोधनमवस्कन्द्य कापि गताः' इति गदापल्लवगुच्छप्रणयिपाणिपल्लवा वल्लवा भृशं धरावल्लभस्य द्वारि स्थिता चुकुशुः । वीशालिनां विश्रुतः स राजेन्द्रोऽप्यश्रुतपूर्वमुपश्रुत्य गोदुहामतिभृशमाक्रोशमनीदृशक्रोधाविष्ट: ' तानेवमभिनिविष्टदर्पज्वरानसांप्रतकृतः सांप्रतमेव समानीयास्माकं पुरस्तादवस्थापयत । नो चेदपास्तासूनवश्यं वः पश्येत ' इति दर्शिताञ्जलीन्सेनान्यो व्याज । ततश्च तथाविधराजाज्ञया समन्तादुपसरद्भिः सुरगजगर्वस्तम्भिभिः स्तम्बेरमैर्वल्गुवल्गनपराजितकुरङ्गैस्तुरङ्गैर्गमनरंहस्तिरस्कृतमनोरथै रथैर्बहुकृत्वः कृतवैरिविपत्तिभिः पत्तिभिश्च सौरभेयी संघावस्कन्दितस्करान् हस्तग्राहं ग्रहीतुं वहत्सु वाहिनीपतिषु एवंभूतमेतदाकर्णयन्नेकधनुर्धरः सात्यंधरिररिपरिभवासहिष्णुतया स्वयमपि रथी निषङ्गी कवची धनुष्मांश्च भवन्नवरजसारथिचोदितशताङ्गः शतशः श्वशुरेण निवार्यमाणोऽपि मतः गवां मोक्षणमकाङ्क्षीत् । तदनु च गमनवेगानुधावदतिजवनपवनसनाथरथधुर्यखरखुरखातधरापरागपुरोगतया पुरोवर्तिनं मित्रसार्थं पार्थिवैरिव प्रतिगृह्णन्गृहीतगोधनानामायोधनेन निधनं कर्तुमति
,
११७

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184