Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 127
________________ ११६ गद्यचिन्तामणौ नस्तदागमनप्रकारमाकारपिशुनितान्तर्गताह्लादः शनैरनुयुयुजे । नन्दाढ्योऽपि पूर्वजानुयोगसमुपगतपूर्वप्रकृताध्याननवीकृतमन्युभरः सदैन्यं साकूतं सादरं च वक्तुमुपाक्रमत-" पूज्यपाद , जगदुपप्लवकारिभवदुपप्लुतवार्तावात्यया निकामस्फूर्तिमदविषह्याभिषङ्गोऽपि कोपकृपीटयोनिकृताङ्गारसंकाशदृशि विस्फुलिङ्गविस्फूर्जदसदृशपरुषवचसि रचिता|रुकपरिधानभीकरवपुषि रोषदष्टोष्ठदर्शनमात्रत्रासितहस्तवति हेलोदस्तहेतिनिवहप्रणयिपाणौ रणाभिमुखीभवत्पद्ममुखप्रमुखवयस्यवर्गे , केनचिदतर्कितागतिना गगनं नीयमानं स्वामिनं निर्वर्ण्य पुनर्निर्त्य संयुगसंनाहमनिवर्तनीयविषादविषमयनीरधौ निमज्जति, जातु दुर्जयदुर्जातजातोऽहं किमिह देहभारं मुधा चिरमूद्वेति मन्युमौढ्येन मुमूर्षुभवन्भाविभवदीयदिव्यमुखाम्भोजदर्शनशंभरतया संभूतेन भूतभवद्भाविगोचरखेचराधिपसुताहृदयपरिज्ञानानन्तरमपहृतासुर्भवेयमिति विचारेण प्रतिषिद्धः प्रजावतीसदनमतिद्रुतमदुद्रुवम् । अपश्यं च तां परिवादिनीसंक्रमितेन भगवदर्हत्परमेश्वराभिष्टवेन कष्टां दशामापन्नमात्मानमुल्लाघयन्तीमुल्लोकवियोगरोगात्तगन्धां गन्धर्वदत्ताम् । साप्याकूतज्ञा मामादरकातर्यादात्मत्यागरागिणमवगच्छन्ती 'किमेवं कृच्छ्रायसे । स खलु सकलजगल्लालनीयाकृतिः सुकृतिनां पूर्वस्तव पूर्वजः केनापि लब्धपूर्वोपकारेण यक्षचरेण यक्षेन्द्रेण स्वमन्दिरं नीतः । तदनु नूतनजामातृतां प्रतिजनपदं प्रतिपद्यमानः सुखेनावतिष्ठते । ततः किमेवं साहसमनुतिष्ठसि । पापिष्ठेयं स्त्रीसृष्टिरिव त्वमपि किमपरत्र गन्तुं न पारयसि । यदि कौतुकाविष्टोऽसि तव ज्येष्ठपादस्य श्रीपादसंदर्शने शय्यतामिह शय्यायाम्' इति मामामन्त्र्य मन्त्रनियन्त्रितं किमपि पावनं शयनमधिशयानमेनं जनं तत्समय एव समीहितार्थगर्भपत्रेण सममत्र प्राहिणोत्" इति । तदनु च गगनेचरतनूजया प्रेषितं संदेशं हृषिततनूरुहकरपल्लवेन सायल्लकमादाय गन्धर्वदत्तादयितः सदयं साकूतं सावधानं च वा

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184