Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
अष्टमो लम्बः ।
११५.
दानमातनोषि । सुराङ्गनामपि सुरापेक्षिणी कुलीनोपेक्षिणी चेयमस्तीति तवानवद्यकटाक्षविक्षेपपर्याय दुरुपलम्भसंपत्संभारोपलम्भदुर्ललितमस्मन्मन: सुतरामवहेलयति । किमुतापरां तरुणीम् । ततः कथमन्यत्र गतस्य मे सप्रा - णता । प्राणसमे, प्राणैर्विना को नाम जगति सजीवः स्यात्' इति समाश्वासयन्तं जीवककुमारं सादरमुपसृत्य रचितलीलाञ्जलिरुन्निद्रशतपत्रातिशायिवक्ता काचन धात्री समासाद्य सात्याहितमेवं प्रवर्तयामास गिरम् - “ अयि कुमार, गोसर्ग एवाहमायुधश्रमशालामभिपतन्ती तत्र स्वपन्तं कमपि भवन्तमेव विभाव्य प्रणयकलहव्याजप्रसजदुद्दाममन्युभरपराचीनां भर्तृदारिकामनादृत्य 'किमत्राशयिष्ट कुमार:' इत्यनुशयाविष्टा तत्क्षण एव तस्मात्प्रतिनिवृत्य वत्सामिमां भर्त्सयितुं सत्वरमुपसरामि । दृश्यते भवानत्र । सादृश्यभ्रमसंविधानचतुरः स कुमारः कः स्यात् ” इति ।
कनकमालादयितोऽप्यनवसितवचस्येव तस्यामाविर्भवदनुजविषयाध्यान : ' को नाम सुकृतिसुलभसुकृतोदयं समयं विनिश्चिनोति । नभश्चराधीश सुतोपदेशेन नन्दाढ्यः किमागतः । सा हि नः समस्तमिममुदन्तं हस्तामलकवत्स्व विद्यामुखेन जानीते' इत्येवं मनसा वितर्क वपुषा हृषिततनूरुहं पद्भयां तत्र प्रयाणं च प्रत्यपद्यत । प्रत्यदृश्यत च तत्रैव शस्त्रगुणनिकाशालायामहंपूर्वि कोपचरदनुचरमुखाबगत पूर्वजाभ्यागमतया गीर्वा णतां प्राप्त इव हर्षाढ्यो नन्दाढ्यः । ततश्च हर्षप्रकर्षपरवशहृषीक सत्वरकृताभ्युत्थानमानन्दाश्रुजलधारावर्जनपुरःसरं विकस्वरनेत्रशतपत्रविरचिताभ्यर्चनमधिकभक्त्या पादयोः प्रणमन्तं प्रश्रयश्रेष्ठं निजकनिष्ठमखिलगुणज्येष्ठोऽयं गन्धोत्कटसूनुरत्युत्कटानन्दभरदुर्वहतयेव प्रहृतरपूर्वशरीरः प्रेमचलितकरतलाभ्यामतिचपलमुत्थाप्य गाढा श्लेषेण विवेकमूढानामद्वैतबुद्धिमातन्वन्ननेकानेहसं हृदयनिक्षिप्तमक्षिभ्यां प्रत्यक्षयितुमिव प्रथक्कृतं कनीयांसं सांससंसर्ग निसर्गनिर्मले महीतले निवेशयन्निष्कासिताखिलज

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184