SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्बः । ११५. दानमातनोषि । सुराङ्गनामपि सुरापेक्षिणी कुलीनोपेक्षिणी चेयमस्तीति तवानवद्यकटाक्षविक्षेपपर्याय दुरुपलम्भसंपत्संभारोपलम्भदुर्ललितमस्मन्मन: सुतरामवहेलयति । किमुतापरां तरुणीम् । ततः कथमन्यत्र गतस्य मे सप्रा - णता । प्राणसमे, प्राणैर्विना को नाम जगति सजीवः स्यात्' इति समाश्वासयन्तं जीवककुमारं सादरमुपसृत्य रचितलीलाञ्जलिरुन्निद्रशतपत्रातिशायिवक्ता काचन धात्री समासाद्य सात्याहितमेवं प्रवर्तयामास गिरम् - “ अयि कुमार, गोसर्ग एवाहमायुधश्रमशालामभिपतन्ती तत्र स्वपन्तं कमपि भवन्तमेव विभाव्य प्रणयकलहव्याजप्रसजदुद्दाममन्युभरपराचीनां भर्तृदारिकामनादृत्य 'किमत्राशयिष्ट कुमार:' इत्यनुशयाविष्टा तत्क्षण एव तस्मात्प्रतिनिवृत्य वत्सामिमां भर्त्सयितुं सत्वरमुपसरामि । दृश्यते भवानत्र । सादृश्यभ्रमसंविधानचतुरः स कुमारः कः स्यात् ” इति । कनकमालादयितोऽप्यनवसितवचस्येव तस्यामाविर्भवदनुजविषयाध्यान : ' को नाम सुकृतिसुलभसुकृतोदयं समयं विनिश्चिनोति । नभश्चराधीश सुतोपदेशेन नन्दाढ्यः किमागतः । सा हि नः समस्तमिममुदन्तं हस्तामलकवत्स्व विद्यामुखेन जानीते' इत्येवं मनसा वितर्क वपुषा हृषिततनूरुहं पद्भयां तत्र प्रयाणं च प्रत्यपद्यत । प्रत्यदृश्यत च तत्रैव शस्त्रगुणनिकाशालायामहंपूर्वि कोपचरदनुचरमुखाबगत पूर्वजाभ्यागमतया गीर्वा णतां प्राप्त इव हर्षाढ्यो नन्दाढ्यः । ततश्च हर्षप्रकर्षपरवशहृषीक सत्वरकृताभ्युत्थानमानन्दाश्रुजलधारावर्जनपुरःसरं विकस्वरनेत्रशतपत्रविरचिताभ्यर्चनमधिकभक्त्या पादयोः प्रणमन्तं प्रश्रयश्रेष्ठं निजकनिष्ठमखिलगुणज्येष्ठोऽयं गन्धोत्कटसूनुरत्युत्कटानन्दभरदुर्वहतयेव प्रहृतरपूर्वशरीरः प्रेमचलितकरतलाभ्यामतिचपलमुत्थाप्य गाढा श्लेषेण विवेकमूढानामद्वैतबुद्धिमातन्वन्ननेकानेहसं हृदयनिक्षिप्तमक्षिभ्यां प्रत्यक्षयितुमिव प्रथक्कृतं कनीयांसं सांससंसर्ग निसर्गनिर्मले महीतले निवेशयन्निष्कासिताखिलज
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy