SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्बः । चयन्नवचनविषयविरहविषादमूषिकाक्ष्वेडपीडितजीविताया जीवन्मरणप्रकारविवरण निपुणाकृतेर्गुणमालयाः कुशलेतरवृत्ति तद्वयाजविवृतात्मीयविरहार्ति च तत्संदेशेन पुनरुक्तमवयंस्तत्समयस्फुरदमेयनिजशोकानलज्वालामप्यवरजमुख निर्वर्णनेन तद्वचनसमाकर्णनेन च शमयंस्तूर्णप्रधावितपरिजनदत्तपाणिरुत्थाय तदुद्देशादनुजेन समं निजगृहमभ्यवर्तत । अथ विदितजीवंधरनन्दाढ्य सौ भ्रात्रैर्दृढ मित्र महाराजप्रभृतिसंबन्धिभिः सानुबन्धमभिनन्द्यमानेन कनीयसान्वितस्य कनकमालावरस्य वरार्हतां गतेषु वहत्सु वासरेषु सर्वेष्वपि कदाचित् ' उर्वीतलमतिचपलचरणतलाभिघातेन दलयन्तः सद्यः समुत्खातहेतिजातधौतधारादर्शनमात्रत्रस्यदाभीराः केचन वीराः कुतोऽपि समागत्य निहत्य च प्रतीपगामिनः कतिचन गोमिनोऽपि गोधनमवस्कन्द्य कापि गताः' इति गदापल्लवगुच्छप्रणयिपाणिपल्लवा वल्लवा भृशं धरावल्लभस्य द्वारि स्थिता चुकुशुः । वीशालिनां विश्रुतः स राजेन्द्रोऽप्यश्रुतपूर्वमुपश्रुत्य गोदुहामतिभृशमाक्रोशमनीदृशक्रोधाविष्ट: ' तानेवमभिनिविष्टदर्पज्वरानसांप्रतकृतः सांप्रतमेव समानीयास्माकं पुरस्तादवस्थापयत । नो चेदपास्तासूनवश्यं वः पश्येत ' इति दर्शिताञ्जलीन्सेनान्यो व्याज । ततश्च तथाविधराजाज्ञया समन्तादुपसरद्भिः सुरगजगर्वस्तम्भिभिः स्तम्बेरमैर्वल्गुवल्गनपराजितकुरङ्गैस्तुरङ्गैर्गमनरंहस्तिरस्कृतमनोरथै रथैर्बहुकृत्वः कृतवैरिविपत्तिभिः पत्तिभिश्च सौरभेयी संघावस्कन्दितस्करान् हस्तग्राहं ग्रहीतुं वहत्सु वाहिनीपतिषु एवंभूतमेतदाकर्णयन्नेकधनुर्धरः सात्यंधरिररिपरिभवासहिष्णुतया स्वयमपि रथी निषङ्गी कवची धनुष्मांश्च भवन्नवरजसारथिचोदितशताङ्गः शतशः श्वशुरेण निवार्यमाणोऽपि मतः गवां मोक्षणमकाङ्क्षीत् । तदनु च गमनवेगानुधावदतिजवनपवनसनाथरथधुर्यखरखुरखातधरापरागपुरोगतया पुरोवर्तिनं मित्रसार्थं पार्थिवैरिव प्रतिगृह्णन्गृहीतगोधनानामायोधनेन निधनं कर्तुमति , ११७
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy