Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 120
________________ सप्तमो लम्बः । १०९ नीषितं तवाचक्ष्व' इति । सा च समीहितविरोधिविजयानन्दनवचसा विवर्धितमन्मथा तन्मनोभेदननिष्णातां दूतीमिव मितहसितद्विगुणितदशनकिरणावलिं विनिःसारयन्ती विरचिताञ्जलिरेवमुपादत्त वक्तुम्-“अयि भद्र , विद्रावितविद्विषो विद्याधरराजस्य काचिदहं कन्या। गृहाद्विनिर्गस्य विजयार्धगिरौ साधं सखीभिराक्रीडे क्रीडन्तीमालोक्य मम स्यालः कोऽपि बलादवलम्ब्यं स्वविमानमारोप्य गच्छन्मध्येमार्ग निजसुमध्यारोषभीतः पातितवानत्र वने । पातकिनी चाहमिह पर्यटन्ती भवन्तमधुना दिष्टया दृष्टवती । किमन्यत् । एवमतिकृपणाहं भवतश्चरणयोः शुश्रूषया चरितार्थमात्मानं कर्तुमिच्छामि । बालानामबलानामशरणानां शरणागतानां च त्राणनं शौर्यशालिनां शैली चेञ्चतुर्णामेतेषां समवायस्यास्य जनस्य संरक्षणं करणीयं न वेत्यत्र भवानेव प्रमाणम्” इति । प्रकृतिधीर: कुमारोऽप्यविकृतेन्द्रियस्तद्वचनानन्तरम् ‘अम्ब , किं बतैवमादावेवास्माभिरननुमतमर्थमत्यर्थमर्थयसे । किमेतं रसरुधिराद्यशुचिवस्तुपर्याप्तमखिलाशुचिकुलसदनमविचारितरम्यमनुक्षणाविशरारं शरीरसंज्ञ मांसलं मांसपिण्डमालोक्यैवं मोमुह्यसे । पश्य पश्यतामेवास्माकं विनश्यतोऽस्य केवलमस्थिपञ्जरस्य चर्मयन्त्रस्य सिरागहनस्य रुधिरहदस्य पिशितराशेर्मेदःकुम्भस्य मलजम्बालपल्वलस्य रोगनीडस्य कलेबरस्य हेतुना केनचिदन्तःस्वरूपं चेदासीद्वहिरास्तामेतदनुभवास्था । स्प्रष्टुमथवा द्रष्टुमथवैतत्काकेभ्यो रक्षितुं वा कः शक्नुयात् । अतस्तं मक्षिकापक्षाच्छमलाच्छादनचर्मच्छायाप्रतारिताविवेकिन्यजस्रं स्त्रंसमानोद्वेलमलसहस्रसंगतसुषिरे संस्पर्शक्षणदूषितसमस्तप्रशस्तवस्तुनि जुगुप्सनीयपूतिगन्धिंदुराँसदाणुनिमाणे कर्मशिल्पिकल्पनाकौशलार्पितपेशलभ्रमे चर्मयन्त्रमित्रे गात्रेऽस्मिन्मा स्म कार्षीरत्यादरम्' इति व्याहार्षीत् । तावता 'मातुलसुते, मामतुलव्यथापाथोनिधौ पातयन्ती क प्रया 10

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184