Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 113
________________ १०२ गद्यचिन्तामणौ धारस्य कर्णोत्सवमदःकथया कर्तुं ययौ । सुभद्रोऽपि भद्रतरनिमित्तोपलम्भं पौनःपुन्येनानुस्मृतकन्यावृत्तान्तः क्वचिदेकान्ते कान्तया समम् 'किं करोति स किंकरेषु भद्रो यः कन्यावरपरीक्षणकृते सहस्रकूटजिनालये कृतक्षणोऽभूत् । वामेतरभुजस्फुरणं विवृणोति शुभावाप्तिम् । अपि नाम कदाचिदवश्यं वरं पश्येत्' इति पारवश्यकर्कशं वितर्कयन्नतर्कितागतिना गुणभद्रेण पवित्रकुमारस्य त्रिजगत्स्वामिजिनभवनाभ्यागमनमाकार्णव इवेन्दोरमन्दसंभ्रमः श्रवणयोस्तद्वचःश्रवणं चरणयोः प्रयाणत्वरां नयनयोरानन्दाश्रुधारां च कुर्वाणः पाणिद्वयार्पितद्रविणराशिना गुणभद्रं दारिकावरवार्तया दारान्सस्नेहनिरीक्षणेन सनाभीश्च संभावयन्नहंपूर्विकासमेतामितेतरान्तिकचरः कुमारान्तिकमभ्यगमत् , अपश्यच्च भक्तिपरतन्त्रं श्रीजिनेन्द्रसपर्यापर्युत्सुकं विजयावत्सं जैनजनवत्सलः स धर्मवात्सल्यावर्जितप्रीतिर्वैश्यपतिः । अचिन्तयच्चायम् 'अतिप्रगल्भमधुरदृष्टिविक्षेपलीलादर्शिताकाण्डपुण्डरीकवनविकासविभ्रमं वैदग्ध्यलास्यविद्याललितभूलतं दन्तकान्तिचन्द्रिकाच्छुरितविद्रुमपाटलरदनच्छदमुन्मृष्टचामीकरमुकुरतुलितक - पोलमृजुतुङ्गकोमलदीर्घनासिकं विगाढलक्ष्मीभुजलतावेष्टनमार्गानुकारिकण्ठरेखमंससक्तकर्णपाशं शौर्यशिबिरोत्तम्भितस्तम्भसब्रह्मचारिमनोहरांसबाहुलतं कमलाकर्णावतंसकङ्केलिकिसलयसुकुमाररुचिरकरशाखं व्यक्तश्रीलक्ष्मविकटवक्षःकवाटममृतसरिदावर्तसनाभिनाभिमण्डलं नखदिनमणिनिष्यन्दिकिरणविकासिचरणतामरसद्वन्द्वं कन्दमिवानन्दस्य प्ररोहमिवोत्साहस्य पलवमिवोल्लसमय कुसुममिव मङ्गलस्य फलमिव मनोरथस्य न्यञ्चत्काञ्चननगलोकमतिलोकं वपुरमुष्य तावदामुष्यायणत्वमेव न केवलं केवलार्कोदयस्थानतामप्यनक्षरमाचष्टे' हीत । ततश्च नातिचिराद्विरचितपरमेश्वरापचितिमवलोक्य तं कुमारमु

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184