Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
सप्तमो लम्बः ।
१०५
सप्तमो लम्बः ।
अथ तां पृथुनितम्बामयं प्रथमविवाह इव प्रथमानप्रीतिः परिणमपरिणमदनिवारणमदनमदवारणवर्धितधृतिरनवधृतरतिव्यतिकरविजृम्भितव्याक्षेपः क्षेमश्रीकान्तश्विरमेकान्ते कान्ततरकायकान्तिकान्दिशीककलाधराम् , रमणे चरणतले च रक्ताम् , प्रियसखीमण्डले जङ्घाकाण्डे च स्निग्धाम् , ऊरुस्तम्भे परिजने चानुकूलस्पर्शनाम् , सौभाग्ये श्रोणीबिम्बे च साभोगाम् , हृदयवृत्तौ रोमराजौ चात्यक्तकौटिल्याम् , मध्ये प्रणयकलहकोपतनूनपादि च तनुतराम् , सनाभौ नाभिमण्डले च भग्नाम् , चित्ते कुचयुगलेऽप्युन्नताम् , मनसि बाहुलतायां च मृद्वीम् , वचसि ग्रीवायां च मिताम् , वक्त्रे हृदि च सुवृत्तोद्भासिनीम् , सपत्नीनिचये कचभारे च कालिममयीं क्षमश्रियं पश्यन् , स्पृष्टदृष्टतदीयाखिलाङ्गतया हृष्टतमः ‘प्रिये, त्वामेवमनारतभोग्याममर्त्यभोग्याभिरप्सरोभिरुपमेयशोभां कथमुदीरयामि' इत्युपलालयन्नतिगृनुरिवालंबुद्धिमनासेदिवानवर्तिष्ट । एवमनिर्वृतिसुखया निवृतिसुतया सममतिमात्रनिर्वृतिमधिजग्मुषस्तस्य गन्धर्वदत्तापतेर्गत्वरतां ज्ञात्वा प्रियसखीव प्रतिषिद्धप्रयाणा प्रावृडाविरासीत् । तस्मिंश्चातिचकितकादम्बे कन्दलितकन्दले स्फुटितकुटजषण्डे ताण्डवतरलशिखण्डिनि स्फुरदाखण्डलकोदण्डे खण्डितमहीपालदण्डयात्रे त्रासि. तवातकिनि तटिदालोकनचकितवनौकसि प्रस्थितमानसौकसि तिरस्कृतदिनमणितेजसि स्फूर्जत्सर्जसौरभे भेकरटितवाचाले चलितबकपतिदन्तुरवियति वृत्रहगोपचित्रितधरित्रीपृष्ठे निष्ठुरघननिनदविनिद्रकेसरिणि मदमन्थरसिन्धुरे नखम्पचनितम्बिनीस्तनमण्डले प्रोषितप्राणखण्डिनि तरुगह्वर

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184