Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
९६
गद्यचिन्तामण
"
विसरवासितरोदोविवराणि प्रसरदूष्मलतरणिकिरणपरामर्शमरित पक्ष्माणि पटुतरातपकृत कोटर पुटपाकमन्दप्राणविष्किराणि स्फीतफलस्तबक भूरिभारनम्रशाखाम्रवणानि चूडारत्नसंशयितवनवैश्वानरबिलेशयभुजङ्गानि पत्रलानूपद्रुमषण्ड पिण्डित रोमन्थमन्थरवदनगोधनानि दावदहनदाहविद्राणसारङ्गसङ्घलङ्घितमरुन्मार्गाणि पानीयशालापन्नपथिकजनवाञ्छमानसायाह्ना शुष्क सरसीविलोकननिराशशोकान्धसिन्धुरारब्धकरास्फोटानि रिक्तीकृतमहामहीधरनिर्झरस्रोतः सिरासंतानानि संज्वलितपतङ्गग्रावपावकप्रभापटललीढजाङ्गलद्रुमाणि, घोरतपांसीव मुक्ताहारशरीराणि, राजहृदयानीव - जोधिकद्वेषोत्पादीनि अपत्यानीव सदाकाङ्क्षित्तपयांसि पतितकर्माणीवाधस्तलावरोहणकारीणि, नाक स्त्रीमनांसीव मरुदौत्सुक्यविधायीनि, अतिरूक्षाणि ग्रैष्मकाणि कानिचिदहानि जीवंधरः ।
"
अथैवं मनोरथदुरासदं सततं तया सारङ्गदृशा समं शमनुभवन्नपि विषयेष्वसक्ततामात्मनो विवरीतुमिव विजयासूनुः, विषयान्तरमन्तर्हितएव गन्तुमनाः समजनि । तावतास्य तिरोधाय जिगमिषोरनुकूलतां चिकीर्षुरिवावसित दिवसव्यापारशेषः पूषा निकषास्तशैलमलम्बत । आपतयालु निशानिशाचरीनिशातशूल शिखासमुत्खातं वासरस्य हृदयमिव स्थपुटितप्रस्थप्रस्थानविह्वलवाहनिवहविहतस्यन्दनविस्रस्तमस्तगिरिगैरिकपङ्कचयखचितं रथाङ्गमिव च पातङ्गमङ्गमदृश्यत । ततस्तेजोनिधिरपि विनि-वारितदोषोऽपि वारुणीसङ्गात्किमपरं रविरधः पपात । पद्मिनीरज: स : स्पृष्टमम्बरमपहाय मज्जत्यब्जिनीभुजङ्गे जलधिजलवेलान्ते संततलाक्षिक वनकालक्ष्मीं बभार संध्या। ततश्च सवेगपतङ्गपयोधिपातपाटितशुक्तिपुटमुक्तोत्थितमुक्तोत्करा इव निर्दयमधुकरमर्दननिपतदनल्पकल्पतरुकुसुमप्रकरा व च तारकाश्चकाशिरे । तदनु चागाधरसातलका सारगर्भपीतवासरतापसुखसमुत्तरत्समर्वीतवाहनवाहवैरिकाय कार्ण्यकञ्चुकितानीव, अहरवसानवि
-

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184