SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९८ गद्यचिन्तामण इति परिदेवनमुखरितोपकण्ठा कलकण्ठी मुक्तकण्ठं रुरोद । तावता प्रबुध्य दग्धहृदया निभृतेतरपदप्रसृतयो विसृमरकचभारतिमिरकवचितवियतः ‘किं किम्' इति यामिनीनिभा यामिकयुवतयः समायासिषुः । अद्राक्षुश्च तां भग्नोपघ्नपादपां लतामिव पांसुलोद्गमपत्रभङ्गां धात्रीतलशायिनीं शमयितुमिव शोकानलं नयनजलप्रवाहे लवमानामुद्दामदारिद्र्यादप्युद्वेजनीयां वाच्यसंपर्कादपि शोच्यां निर्घृणत्वादपि निन्दनीयां परदारपरिग्रहादपि निग्राह्यां नास्तिक्यादप्यनास्थेयामवस्थामारूढां पद्माम् । ततश्च तास्वपि तस्याः परिदेवनानेदानं परिज्ञाय परित्रासपराधीनासु, परिजनमुखादेतदुपश्रुत्योदश्रुमुखी समागत्य तज्जननी जनितोद्वेगा निजोत्सङ्गे वत्सामारोप्य तदात्वोचितैः शीफरशिशिरोपचारप्रकारैर्व्याहारैश्च विधाय लब्धसंज्ञां सात्यंधरिदयितां सदयमेवमन्वयुङ्क - 'अयि पुत्रि, ते जामात्रा स्वयात्राभिव्यञ्जि किंचित्पुरस्तादुपन्यस्तमस्ति वा न वा' इति । सा च मनुभाषिणी किंचिद्ध्यात्वा स्मृत्वा च तदुक्तमित्थं प्रत्यब्रवीत्'अम्ब, कदाचिदपहायाम्बरमम्बरमणावम्बुराशिगाहनलम्पटे सति, तमवलोक्य जातमन्दहसित इव चकासति चन्द्रमसि चन्द्रशालां मया साकमधिवसन्भर्तृप्रवासपीडितां सनीडगृहाक्रीडक्रीडा गिरिनीडगतां कोकप्रियां प्रदर्शयन् 'प्रिये, पश्य भर्तृवियोगेऽपि पुनस्तत्संयोगसंभूष्णुतया विरहसहिष्णुमिमाम्' इति साकूतं समभ्यधात्” इति । दुहितृवचः श्रवणानन्तरं समुद्भवदुद्दामधृतिः पद्माजननी 'जहीहि वत्से, विचिकित्साम् । अनेन ह्यन्यापदेशेनोपादेशि त्वया विप्रयोगः पुनः संप्रयोगश्च ते प्राणनाथस्य' इति प्रणिगदन्ती सुतामाश्वासयामास । (6 अथ पद्मावल्लभोsपि पल्लवजनपदपतिचोदितजङ्घालजनत्रातेनाप्यविदित एव लङ्घयन्नलङ्घनीयमरण्याध्वानमभिवन्दिताखिलपुण्यजिनभवनतया पावनतामुल्लाघतां च नीतः पल्लववर्षसीम्नि नाम्ना चित्रकूटं विचि "
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy