Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
<२
गद्यचिन्तामण
सर्विषादं निषसाद । तथा निषीदन्तीं निरन्तरनिपतदायलकभल्लुबाहुल्यादकल्यामकल्याणाकृतिमादरादालोक्य शुकस्तां विच्छायां मानमवच्छेतुमलं प्रगल्भस्तल्पशरणां गुणमालां समभ्यगमत् । तथा सा च तमन्तरिक्ष एव वीक्षमाणा प्रसभं प्रतिगृह्य बाढं परिरभ्य हर्षाश्रुभिरध्वममिवापहर्तुमभिषिञ्चन्ती मुञ्चन्ती रोमाचं मुहुः शिरस्याघ्राय मुहूर्तमुद्दामसंभ्रमा वामोरुर्वामाक्षिस्पन्देन परिचितनिमित्तलाभेन प्रागेव सूचितशुभागमा शुकमुखप्रसादोक्तां पुनरुक्तां समीहितसंप्राप्तिं सात्यंधरिसंदेशतः संदेहविकलमाकलयत् ।
ततस्तां मनुभाषिणीं किंचिद्गलद्वैमनस्यां वयस्यामुखेन वसन्तबन्धुविकार चिह्नेन जीवंधरगतास्थया समुपस्थिततदवस्थां समुपलभ्य पितरौ भृशं प्रीणन्तौ ' गुणमालैव सत्यमियं गुणमाला, यदियमपहस्तितास्थानगतास्था सर्वथा योग्ये भाग्यादृते दुर्लभे वल्लभबुद्धिं बध्नाति' इति स्फारमुपलाल्य दुहितरं तत्कल्याणपरायणावभूताम् । प्राहिणुतां च गन्धोत्कटसविधे विविधवैदुष्यावामुष्यायणौ वर्षीयांसौ पुरुषौ । तावपि सादरमरमभ्येत्य तमिभ्यपतिमियत्तादूरमितरासंभवं तेन संभावितौ च ' तत्रभवतो: किमत्रागमने प्रयोजनम् । नियोजयतां समीहिते मां कर्मणि' इति सानु - नयमनुयुक्तौ च मुहुर्वक्तुमीप्सितमुपाक्रंसाताम् – “अयि महाभाग, धात्रीतले 'तव पुत्राय नः पुत्रों समर्पयाम' इति न प्रसर्पति व्यवहारः । तथापि भवतस्तनयस्य भुवनप्रतीक्ष्यत्वादपेक्ष्यतेऽस्माभिरयमर्थः । श्रुत्वेदमत्रभवानत्र प्रमाणम् ” । इति सकृपणं सप्रणयं च ताभ्यां प्रणीतं वणिक्प्रवेकः प्रतीच्छन् 'अस्तु को दोष:' इत्यभ्युपागच्छत् ।
अथ गन्धोत्कटे तयोरत्युत्कटप्रार्थनया तमर्थमभ्युपगतवति, प्रतिक्षणसमापतद्बान्धवशतसहस्रसमाकुले प्रणयिजनप्रेषितप्रभूतप्राभृतभरितखलरी परिसरे प्रकृष्टशिल्पिलोक कल्प्यमानपरिकर्मविकल्प कमनीयनिवेशे

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184