Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
द्वितीयो लम्बः ।
४९
तिरीफलधृतयथावस्थितवाजिनि शिलीमुखविद्धमुखविनियंदविरलरुधिरधारापुनरुक्तसिन्दूरितद्विरदवपुषि निहतनियन्तृकतुरगोपनीतरथहरणलोलुपप्रतिबलकलकलरवमनोहारिणि काकपेयशोणितापगाप्रवाहप्रशमितरणरजसि परिभवनिरसनपरसमरदैवताभिमुखप्रतिशयितदेशीयशरशयनशायियोधके युद्धे केशाकेशितया प्रसजति तद्दशायाम् ' स्वदेशगतः शशः कुअरातिशायी ' इति किंवदन्ती यथार्थो कर्तुमिच्छया वा तुच्छेतरजीवककुमारपराक्रमविषयस्य भावितया वा नाफलबलनिष्ठुरहुंकारभीतः काष्ठाङ्गारवाहिनीनिवहस्तिमिरपरिभूतः पश्चिमदिगङ्गनासंगतपतङ्ग इव प्रतापपरामखः प्रतिसंहृतकरव्यापृतिरपसर्तुमारभत ।
अथ गोधनेन समं यशोधनमपि व्याधेभ्यो विधाय निष्क्रयं निजनारीनयनाभिरामं तिरीफलमूरीकृत्य प्रतिनिवृत्य यथेष्टं काष्ठाङ्गारचमूर्टढतरकरमुष्टिव्याजेन वनचरभीत्या प्रयाणाभिमुखान्प्राणानिव पाणौ कुर्वती प्रविधूतमानभरतया लब्धलङ्घनलाघवेव सत्वरं धावन्ती तपस्येव कुपथगामिनी सामप्रयुक्तिरिव शठजनगोचरा परिश्रममात्रफला सती स्वगृहानतिसंभृतमाससाद । प्रससार च राजपुर्या राजबलचापल्यविषयः संलापः । ततः शबरप्रार्थितं पार्थिवबलमाघ्रातव्याघ्रगन्धमिव गोकुलममन्दावर्तमन्थेन दधीव मध्यमानं शिथिलीबभूव ' इत्यभिषङ्गविधुरैराभीरैरुदीरितमाकर्ण्य घोषवर्तिनि च महाघोषपरिपूरितहरिति वेपथुभरविह्वलकरतलताडितवक्षसि तारदारुणरोदनकर्शितानुधावत्तुकि वात्सल्याश्लिष्टवत्समुखाकृष्यमाणनिजकुचनिशामनपुनरुक्तशुच्यूधस्योत्सुकवत्स - गलविगलदर्धग्रस्तस्वनश्रवणासहिष्णुतापिहितश्रवासि विवेकविकलबालोप. लालनक्लेशताम्यददम्यदशाप्रेक्षणाक्षमताप्रच्छादितचक्षुषि मातृविरंहविघूर्णमानतर्णकप्रेमप्राग्भारप्रस्नवितनिभमथितदधिबिन्दुदन्तुरपयोधरे पारवश्यविलोठितस्थालीमुखनिर्यदूधस्योदश्विदाज्यदधिपङ्किलस्थलपरिस्खलत्पदे

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184