Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 58
________________ द्वितीयो लम्बः । परनिवेदनभयचकितशबरैः शाखासु बद्धकराः प्रलम्बिता इवानुकम्प्यमानाः प्रम्लानवदनसूचितान्तःशोकप्राग्भाराः , प्रजृम्भमाणोत्थितस्थूलसिराजालजटिलितवपुषः , प्रकामविवृतास्यक्षरल्लालाजलापदेशेन पीतमपि पयःपूरममन्दस्वान्तसंतापादुद्रुमन्त इव जुगुप्स्यमानाः केचन गोदुहः क्रोशन्ति" इति । तथा शंसत्येव तस्मिन्नश्रुतपूर्वेण श्रवणकटुकतद्वचनेन धरणीपतिः फणिपतिरिव फणामण्डलप्रहारेण प्रज्वलितकोपाग्निः , सत्वरोन्नमितपूर्वशरीरः, सुदूरोक्षिप्तवैकक्ष्यताडितोरःकवाटः, सोष्मस्थूलनिःश्वासतरलितवक्षःस्थलः संधुक्षयन्निव हृदयगतरोषाशुशुक्षणिम् , अतिमात्रगात्रभञ्जनत्रुटितोरःस्थलहारविनिर्गलदविरलमुक्ताफलप्रकरण प्रयच्छन्निव समरदेवतायै प्रसूनाञ्जलिम् , ललाटघटितभयावह कुटिश्चापमिव स्वयं समराय दधत् , तीक्ष्णनिपातेन निरीक्षणपुङ्खिना पुरोऽवस्थितपुलिन्दसंदेहादिव प्रहितेन वित्रस्तपरिजनेन परिहृतपुरोभागः, प्रसर्पतः परितः प्रचुररोषलोहितलोचनरोचिषो मध्यमध्यासीनः क्षीबक्षीदियोचितनिजप्रतापक्षयमक्षमः सोढुमग्नौ निमग्न इव लक्ष्यमाणः, श्रमजलबिन्दुदन्तुरशरीरयष्टिरन्तस्तापशमनाय स्नातोत्थित इव भासमानः, क्षणादतिपरिचितैरपि पावचरैस्तदानीमन्य इवामन्यत । नातिचिराच्च नर्तिताधरपल्लवनिर्यातारुणकिरणव्याजेन प्रजानुरागमिव प्रदर्शयन् ‘प्रहीयतां तत्र दण्डः ' इति भाविपरिभवपिशुनाशनिपतनसंदेहदायिना धीरतरेण स्वरेणादिश्य सौविदलं प्राहिणोत् । प्रतिलब्धप्राणेनेव भीतिकम्पितवपुषा प्रस्खलद्वचसा त्वरिततरमुपसरता दौवारिकेण निर्वेदितकाष्ठाङ्गारनिदेशैश्चमूपतिभिश्चोदिता चमूश्चटुलतरचरणन्यासभारेण निबिडोच्छ्रितनिशितकुन्ताग्रेण परितःप्रसपदसिमुखेन च नमयन्ती भुवमुन्नमयन्ती दिवं विस्तारयन्ती च दिशं प्रतस्थे । प्रस्थाय च प्रसभं प्रयान्ती च वाहिनी गोधनावस्कन्दितस्करां. स्तिरोधायोपसृत्य ग्रहीतुमिव खरतुरगखुरशिखरोत्थितपरागपटलपटेन,

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184