SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्बः । परनिवेदनभयचकितशबरैः शाखासु बद्धकराः प्रलम्बिता इवानुकम्प्यमानाः प्रम्लानवदनसूचितान्तःशोकप्राग्भाराः , प्रजृम्भमाणोत्थितस्थूलसिराजालजटिलितवपुषः , प्रकामविवृतास्यक्षरल्लालाजलापदेशेन पीतमपि पयःपूरममन्दस्वान्तसंतापादुद्रुमन्त इव जुगुप्स्यमानाः केचन गोदुहः क्रोशन्ति" इति । तथा शंसत्येव तस्मिन्नश्रुतपूर्वेण श्रवणकटुकतद्वचनेन धरणीपतिः फणिपतिरिव फणामण्डलप्रहारेण प्रज्वलितकोपाग्निः , सत्वरोन्नमितपूर्वशरीरः, सुदूरोक्षिप्तवैकक्ष्यताडितोरःकवाटः, सोष्मस्थूलनिःश्वासतरलितवक्षःस्थलः संधुक्षयन्निव हृदयगतरोषाशुशुक्षणिम् , अतिमात्रगात्रभञ्जनत्रुटितोरःस्थलहारविनिर्गलदविरलमुक्ताफलप्रकरण प्रयच्छन्निव समरदेवतायै प्रसूनाञ्जलिम् , ललाटघटितभयावह कुटिश्चापमिव स्वयं समराय दधत् , तीक्ष्णनिपातेन निरीक्षणपुङ्खिना पुरोऽवस्थितपुलिन्दसंदेहादिव प्रहितेन वित्रस्तपरिजनेन परिहृतपुरोभागः, प्रसर्पतः परितः प्रचुररोषलोहितलोचनरोचिषो मध्यमध्यासीनः क्षीबक्षीदियोचितनिजप्रतापक्षयमक्षमः सोढुमग्नौ निमग्न इव लक्ष्यमाणः, श्रमजलबिन्दुदन्तुरशरीरयष्टिरन्तस्तापशमनाय स्नातोत्थित इव भासमानः, क्षणादतिपरिचितैरपि पावचरैस्तदानीमन्य इवामन्यत । नातिचिराच्च नर्तिताधरपल्लवनिर्यातारुणकिरणव्याजेन प्रजानुरागमिव प्रदर्शयन् ‘प्रहीयतां तत्र दण्डः ' इति भाविपरिभवपिशुनाशनिपतनसंदेहदायिना धीरतरेण स्वरेणादिश्य सौविदलं प्राहिणोत् । प्रतिलब्धप्राणेनेव भीतिकम्पितवपुषा प्रस्खलद्वचसा त्वरिततरमुपसरता दौवारिकेण निर्वेदितकाष्ठाङ्गारनिदेशैश्चमूपतिभिश्चोदिता चमूश्चटुलतरचरणन्यासभारेण निबिडोच्छ्रितनिशितकुन्ताग्रेण परितःप्रसपदसिमुखेन च नमयन्ती भुवमुन्नमयन्ती दिवं विस्तारयन्ती च दिशं प्रतस्थे । प्रस्थाय च प्रसभं प्रयान्ती च वाहिनी गोधनावस्कन्दितस्करां. स्तिरोधायोपसृत्य ग्रहीतुमिव खरतुरगखुरशिखरोत्थितपरागपटलपटेन,
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy