________________
गद्यचिन्तामण
कृतावगुण्ठनासीत् । निरयासीच्च पुरः पुलिन्देभ्यः प्रकटयितुमिवास्याः कापटिकवृत्तिं निर्जितपर्जन्यगर्जितगाम्भीर्यः कलकलध्वनिः । तदुपदेशवशविदितवृत्तान्तस्य शबर सैन्यस्य संनाहः संभविष्यतीत्याशङ्कया शुतरपिशुनशकुन समुदीरितभाविपरिभवभीत्या च वरूथिनी रथकड्यावलनवजनितचीत्काररवेण करिकरटतटनिर्यन्मदधारास्त्रपिहितस्थालिका प्रतिकूलवातकम्पितध्वजभुजलताताडितकेतुयष्टिवक्षःस्थलप्रदेशा भृशमिवारोदीत् । ततः क्षणादेवाभ्येत्य काष्ठाङ्गारचमूः काकपङ्किः शृगालमित्र स्वीकृतामिषमपहृतगोधनं व्याधसाथै रुरोध । तदवलोकनजात क्रुधश्चमरवालरोमरचितरज्जूकथित केशपाशाः केकिपिञ्छांरचितमुण्डमाला व्याघ्रचर्मनिर्मितार्धोरुका वराटिकाभरणभूषितवपुषः परिगृहीतपादुकाः समारोपितकार्मुका: पुरस्कृताभ्यर्थितचण्डिकाः कण्ठदघ्नपीतमधुमदलालसाः शबरीजनप्रयुक्ताशिषः प्राप्तानुगुणनिमित्तप्रशंसिनः प्रकामव्यात्तास्यभीषभाषणस्वनस्त्यानडिण्डिमशृङ्गवप्रकटितप्रस्थाना: काष्टाङ्गारबलमपरकाष्ठागतदिनकरमित्र तिमिरनिकराः प्रतिगृह्य शिततरभलैः फुलैरिव पुलिन्दाः समरदेवतामाराधयितुमारेभिरे ।
४८
अथ सुभटनटनाटयितव्यरणनाट्यरङ्गपटहपटुतररटितसदृक्षपक्षद्वयतुमुलसमाहूतविलोकनकौतूहलिनि निर्दयाकृष्टिप्रभववेपथुसहनाक्षमधनुराक्रन्दितानुकारिभीषणज्याघेोषणश्रवणमात्रत्रस्त मृगयूथ सब्रह्मचारिंभटब्रुवमृग्यमाणप्रयाणाध्वनि ज्याकर्षणबलभावितश्रवणमूलाभ्यागमसंपादितसंदेशहर संदेह हृदयभेदन चतुरशरनिवहविहितगमागमे मुषितजीवितसायकगवेषणमनीषा च्छलानुपतत्पदातिप्रचयप्रच्छादिताहवभुवि प्राक्तनहननसंधाभिपतदुपरतकरधृत करवालदारितप्रत्यर्थिनि परुषतररोषदष्टोष्ठप्रेत मुखरौक्ष्यवीक्षणभयापकामत्क्रव्यादिपर्यायप्रवृत्तोभयबलविजयघोषहर्षितप्रहर्तृके करिघटापाटनस्फुटितमुक्ताफलतुलितास्तोकश्रमजलकलित हस्तवति भूरि
-