Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
तृतीयो लम्बः ।
५७
विधपात्रदानो यानपात्रमारुह्य रत्नाकरमगाहिष्ट , न्यवर्तिष्ट च निखिलद्वीपोपचितनिःसीमवसुराशिः , अशिश्रियच्च पारावारस्यावारपर्यन्तम् । '
अत्रान्तरे नितान्तजवनपवनपथप्रापितपयोधिपयःसंभारस्थलावशेषितरत्नाकररत्ननिकरैस्तारकितमिव तारापथमधः प्रकटयन्स्फाटिकदण्डाकारनीरधारावलिधारासंपातः समाविरासीत् । पुनरुपर्युपरि प्रचुरतरीभवदासारेण स्फाररयेण समीरेण समुल्लासितसलिलनिधिकल्लोलकरास्फालनबलदलितदिनकृतीव तिमिरनिचये सूचीमुखनिर्भेद्ये सति , मन्देतरपरिभ्रमणमन्दरमन्थमथनेनेव पूर्णमाने भृशमर्णवार्णसि , प्रपञ्चतरीभवप्रभञ्जनभञ्जनजनितजलनिधिकल्लोलनूतनशोणितकणपुञ्ज इव रञ्जितसनीडे पाटलविद्रुमलतापटले प्लवमाने , चटुलाचलपाटनपाटवस्फुटितपयोधिस्फीतास्थिसंघ इवासंख्यशङ्खनिवहे प्रेवति , विशृङ्खलतोयाशयशोकफूत्कार इव श्रूयमाणे भीकरलहरीप्रहाररवे , निघृणसमीरणपीडितनीरधिरोषकृपीटयोनाविव बाडबानले परिस्फुरति , स्फीतबलान्धगन्धवहप्रतिग्रहणप्रवण इव जवनजलनिविजलवेणीप्रयाणे प्रेक्ष्यमाणे , प्रतिसरत्सलिलवेणीबलसमीपसंचारिणि चामरवितान इव बहलधवलफेनजाले प्रचलति , तुच्छेतरपयोराश्यावर्तगर्ते पयोदबृन्द इव पयःपूर्णे घूर्णमाने यानपात्रे , कर्णधारवदनग्लानिकण्ठोक्तपोतविनाशविनिश्चयेन निश्चेतनगावान्यानपात्रप्रध्वंसनात्प्रागेव प्राप्तशोकसागरान्नाविकानालोक्यायमीती जिनशासने स्वयमपगताविरपास्तसकलसङ्गश्च भवन्सांयात्रिकः श्रीदत्तो दत्तहस्तावलम्बन: 'किं बत , बालिशा इव भवन्तः क्लिश्यन्ते । किं वा क्लिश्यमानान्न दैवतं क्लिश्नाति । न वा क्लिश्नातु तथाप्यापदागामिनीति मनसिकृत्य शोकवशीभवञ्जनः स्वयमेवात्मानमास्तां भवान्तरे तदात्व एव विपदा घटयति । सर्वकषविषादादविषह्या विपदपरा का भवेत् । अतो न विापादः कार्यः । किंतु धैर्यमविलम्बितमवलम्ब्यताम् । धृतिमन्तो हि

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184