Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
७२
गद्यचिन्तामणौ
दभ्रितमिव सिन्धुरैः कचित्तरङ्गितमिव तुरङ्गमैः क्वचित्पल्लवितमिव पद्मरागप्रभाप्रसरैः कचिच्छाद्वलितमिव महेन्द्रनीलमयूखलतावितानैः क्वचित्सिकतिलमिव मुक्ताफलराशिभिरुपरि शोभमानमधरितकुबेरभवनवैभवं बहुविधैश्वर्योत्कटं गन्धोत्कटसदनं समाससाद । ____ अथ गणरात्रापगमे गणकगणगणिते गुणवति वधूमनोरथकल्पशाखिनि वरहृदयानन्दपयोधिविजृम्भणचन्द्रोदये चारणचकोरजीवितवर्धनजीमूते कुसुमकेतुकलहंसकेलीकमलकानने कलगीतिकलकण्ठनिनदावतारवसन्ते संतोषसरसिजविकासदिवसारम्भे संनिहितवति परिणयनदिवसे प्रशस्ते च मुहूर्ते मौहूर्तिकानुमते जीवकस्वामी तदात्वपरिकल्पितं प्रयतमहीसुरहूयमानहुतवहं संनिहितसमिदाज्यलाजं स्थानस्थानस्थितबन्धुलोकमुल्लोकदीयमानताम्बूलकुसुमाङ्गरागमुद्भटताड्यमानमङ्गलपटहं वाद्यमानवादित्रवल्लकीवलगुरववाचालितं पूर्यमाणासंख्यशङ्खवेणुशब्दायमानदशदिशापरिसरं परिणयनमणिमण्डपमधिरुह्य पुरंदरदिशाभिमुखस्तिष्ठन्स्नातानुलिप्तः प्रत्यग्रविहिताभिषेकाम् , आपादमस्तकमारचितेन चन्द्रमरीचिगौरेण चन्दनाङ्गरागेण निजदुहितृशङ्कया दुग्धजलधिनेव परिष्वक्ताम् , आभरणमणिमयूखमालाच्छलेन रमणपरिरम्भणाय न पर्याप्तं भुजद्वयमिति बहूनिव बाहूनारचयन्तीम् , अवतंसकुसुमपरिमलचपलैरतिमधुरं कणद्भिरलिकुलैः ‘इह जगति जीवकाद्वरीयान्वरो न कश्चित्' इति कथ्यमानामिव कर्णजापैः, कंदर्पशरासनपतितां विशिखकुसुममालामिवैकावली स्तनकलशयोरन्तरे कलयन्तीम् , दुर्वहत्रपाभरेणेव किंचिदवनतमुखीम् , रणता रत्ननूपुरयुगलेन निखिलयुवतिदुर्लभं वल्लभमियमिव समासादयितुं चरत दुश्वरं तपः' इत्युपदिशतेवोपशोभिताम् , उपात्तमङ्गलवेषाभिरुन्मिषितभूषणप्रभाकुलितलोकलोचनाभिरवनिमवतीर्णाभिरभङ्गु - राभिरपराभिरिव विद्युद्भिर्विद्याधरवनिताभिरुपनीताम् , गृहीतार्यवेषेण श्री

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184