Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 81
________________ गद्यचिन्तामणौ न्तीं स्वयं जीवकस्वामिनः स्वामिद्रुहां ज्येष्ठः काष्ठाङ्गारः सामर्ष निर्वर्ण्य वरवर्णिनीम् :नितरां निकृष्टः श्रेष्ठिसुतोऽयं पुरा तिरस्कृतास्मद्बलं नाफलसैन्यमनन्यसहायो विजित्यास्माकममन्दं मन्दाक्षमाक्षिपत् । एवमत्युल्बणबलस्यास्य बालस्य खेचरा अपि सहचरा यदि भवेयुभवेदेवास्मदीयराज्यमप्येतदीयहस्तस्थम् । अतः पार्थिवसुतैः सार्धे स्पर्धी वर्धयित्वा वर्धयाम्यस्य दोर्बलदर्पम्' इति विचारमारचयत् । अतितरां च समधुक्षयन्महीक्षिदारमजान्– 'वैश्यसुतोऽयं पश्यतामेवंपराक्रमशालिनां परार्ध्यवस्तूपलम्भयोग्यानामयोग्यः कथं भोग्यामिमां राज्यश्रियमिव समाश्रयेत् । समुत्सायेंनमूरव्यसूनुमूरीक्रियासुरिमां नारीम्' इति । ततश्चैवं कपटधर्मपटिष्ठेन काष्टाङ्गारेण संधुक्षितानां गन्धर्वदत्ताभिनिवेशविशृङ्खलविजृम्भितमन्युपरवशमनसां महीपतीनां स्वयंवरमालानिभानुपलब्धसौभाग्यपताकेन कुमारेण सह निपात्यमाननिशितहेतिसंघट्टितोद्भटसुभटकवचविसर्पद्विस्फुलिङ्गसूत्रिताग्नेयास्त्र प्रयोगचमत्कारम् , चण्डासिधाराखण्डितवेतण्डकुम्भकूटपतदविरलमुक्ताफलपटललाजाञ्जलितर्पितसमरदैवतम् , साहसप्रतिष्टप्रतिभटकरकरवालखण्डितदेवीभवद्योधपरिष्वङ्गपर्युत्सुकहृदयपुञ्जीभवदमरपुरंध्रीनीरन्ध्रिताम्बरम् , निकृत्तचारभटकण्ठकुहरप्रणालीनिःस्यन्दमानरुधिरासारकदमितकाश्यपीतलम् , मज्जदङ्घिसमुद्धरणायस्यदश्वीयम् , आकर्णकुण्डलीक्रियमाणसुभटकोदण्डटङ्कारसांपरायलक्ष्मीपादतुलाकोटिक्कणितमुखरितह - रिदवकाशम् , आकाशकबलनसनह्यदविरलधरापरागधूसरदिवसकरकिरणालोकम् , रत्पतदवपतदनेकशतशरपुञ्जपञ्जरितरोदोविवरम् , उद्धरपदातिरवस्मर्यमाणमथनसमयसमुत्तालजलधिकल्लोलकोलाहलम् , अनुवेलनिपतदतिपीवरकबन्धगुरूभवदुर्वाभारजर्जरितकमठपरिबृढपृष्ठाष्टीलम् ,अष्टापदरथकोटीपातनिष्पिष्टदन्तावलदशनशिलास्तम्भम् , उत्तम्भितकुन्तयष्टिप्रोतविपक्षशिरःशीर्णकचसटाचामरमरुदपनीयमानवीरविक्रमपरिश्रमम् ,

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184