________________
गद्यचिन्तामणौ
न्तीं स्वयं जीवकस्वामिनः स्वामिद्रुहां ज्येष्ठः काष्ठाङ्गारः सामर्ष निर्वर्ण्य वरवर्णिनीम् :नितरां निकृष्टः श्रेष्ठिसुतोऽयं पुरा तिरस्कृतास्मद्बलं नाफलसैन्यमनन्यसहायो विजित्यास्माकममन्दं मन्दाक्षमाक्षिपत् । एवमत्युल्बणबलस्यास्य बालस्य खेचरा अपि सहचरा यदि भवेयुभवेदेवास्मदीयराज्यमप्येतदीयहस्तस्थम् । अतः पार्थिवसुतैः सार्धे स्पर्धी वर्धयित्वा वर्धयाम्यस्य दोर्बलदर्पम्' इति विचारमारचयत् । अतितरां च समधुक्षयन्महीक्षिदारमजान्– 'वैश्यसुतोऽयं पश्यतामेवंपराक्रमशालिनां परार्ध्यवस्तूपलम्भयोग्यानामयोग्यः कथं भोग्यामिमां राज्यश्रियमिव समाश्रयेत् । समुत्सायेंनमूरव्यसूनुमूरीक्रियासुरिमां नारीम्' इति । ततश्चैवं कपटधर्मपटिष्ठेन काष्टाङ्गारेण संधुक्षितानां गन्धर्वदत्ताभिनिवेशविशृङ्खलविजृम्भितमन्युपरवशमनसां महीपतीनां स्वयंवरमालानिभानुपलब्धसौभाग्यपताकेन कुमारेण सह निपात्यमाननिशितहेतिसंघट्टितोद्भटसुभटकवचविसर्पद्विस्फुलिङ्गसूत्रिताग्नेयास्त्र प्रयोगचमत्कारम् , चण्डासिधाराखण्डितवेतण्डकुम्भकूटपतदविरलमुक्ताफलपटललाजाञ्जलितर्पितसमरदैवतम् , साहसप्रतिष्टप्रतिभटकरकरवालखण्डितदेवीभवद्योधपरिष्वङ्गपर्युत्सुकहृदयपुञ्जीभवदमरपुरंध्रीनीरन्ध्रिताम्बरम् , निकृत्तचारभटकण्ठकुहरप्रणालीनिःस्यन्दमानरुधिरासारकदमितकाश्यपीतलम् , मज्जदङ्घिसमुद्धरणायस्यदश्वीयम् , आकर्णकुण्डलीक्रियमाणसुभटकोदण्डटङ्कारसांपरायलक्ष्मीपादतुलाकोटिक्कणितमुखरितह - रिदवकाशम् , आकाशकबलनसनह्यदविरलधरापरागधूसरदिवसकरकिरणालोकम् , रत्पतदवपतदनेकशतशरपुञ्जपञ्जरितरोदोविवरम् , उद्धरपदातिरवस्मर्यमाणमथनसमयसमुत्तालजलधिकल्लोलकोलाहलम् , अनुवेलनिपतदतिपीवरकबन्धगुरूभवदुर्वाभारजर्जरितकमठपरिबृढपृष्ठाष्टीलम् ,अष्टापदरथकोटीपातनिष्पिष्टदन्तावलदशनशिलास्तम्भम् , उत्तम्भितकुन्तयष्टिप्रोतविपक्षशिरःशीर्णकचसटाचामरमरुदपनीयमानवीरविक्रमपरिश्रमम् ,