SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ तृतीयो लम्बः । ५७ विधपात्रदानो यानपात्रमारुह्य रत्नाकरमगाहिष्ट , न्यवर्तिष्ट च निखिलद्वीपोपचितनिःसीमवसुराशिः , अशिश्रियच्च पारावारस्यावारपर्यन्तम् । ' अत्रान्तरे नितान्तजवनपवनपथप्रापितपयोधिपयःसंभारस्थलावशेषितरत्नाकररत्ननिकरैस्तारकितमिव तारापथमधः प्रकटयन्स्फाटिकदण्डाकारनीरधारावलिधारासंपातः समाविरासीत् । पुनरुपर्युपरि प्रचुरतरीभवदासारेण स्फाररयेण समीरेण समुल्लासितसलिलनिधिकल्लोलकरास्फालनबलदलितदिनकृतीव तिमिरनिचये सूचीमुखनिर्भेद्ये सति , मन्देतरपरिभ्रमणमन्दरमन्थमथनेनेव पूर्णमाने भृशमर्णवार्णसि , प्रपञ्चतरीभवप्रभञ्जनभञ्जनजनितजलनिधिकल्लोलनूतनशोणितकणपुञ्ज इव रञ्जितसनीडे पाटलविद्रुमलतापटले प्लवमाने , चटुलाचलपाटनपाटवस्फुटितपयोधिस्फीतास्थिसंघ इवासंख्यशङ्खनिवहे प्रेवति , विशृङ्खलतोयाशयशोकफूत्कार इव श्रूयमाणे भीकरलहरीप्रहाररवे , निघृणसमीरणपीडितनीरधिरोषकृपीटयोनाविव बाडबानले परिस्फुरति , स्फीतबलान्धगन्धवहप्रतिग्रहणप्रवण इव जवनजलनिविजलवेणीप्रयाणे प्रेक्ष्यमाणे , प्रतिसरत्सलिलवेणीबलसमीपसंचारिणि चामरवितान इव बहलधवलफेनजाले प्रचलति , तुच्छेतरपयोराश्यावर्तगर्ते पयोदबृन्द इव पयःपूर्णे घूर्णमाने यानपात्रे , कर्णधारवदनग्लानिकण्ठोक्तपोतविनाशविनिश्चयेन निश्चेतनगावान्यानपात्रप्रध्वंसनात्प्रागेव प्राप्तशोकसागरान्नाविकानालोक्यायमीती जिनशासने स्वयमपगताविरपास्तसकलसङ्गश्च भवन्सांयात्रिकः श्रीदत्तो दत्तहस्तावलम्बन: 'किं बत , बालिशा इव भवन्तः क्लिश्यन्ते । किं वा क्लिश्यमानान्न दैवतं क्लिश्नाति । न वा क्लिश्नातु तथाप्यापदागामिनीति मनसिकृत्य शोकवशीभवञ्जनः स्वयमेवात्मानमास्तां भवान्तरे तदात्व एव विपदा घटयति । सर्वकषविषादादविषह्या विपदपरा का भवेत् । अतो न विापादः कार्यः । किंतु धैर्यमविलम्बितमवलम्ब्यताम् । धृतिमन्तो हि
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy