SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ तृ ती यो ल म्ब :। ___ अथ परिस्फुरत्पङ्केरुहभङ्गिभासुरमुखे पद्ममुखे पवनसखसाक्षिक सानन्देन नन्दगोपेन दत्तामिन्दुमुखीं गोविन्दां परिणीय निजावर्जननैपुणपरिहृतपङ्कजशशाङ्कपरस्परविरोधपुनरावृत्तिशङ्कयेव तया सह सदा संगते रममाणे गोविन्दारमणे, वीरश्रीजीवितेश्वरे जीवककुमारेऽप्यनुदिनम् 'अनु जीवककुमारं वीर्यवन्तः शौर्यशालिनो मान्या वदान्याः प्राप्तरूपा अभिरूपाश्च' इति गुणलुब्धैरभिष्ट्रयमानगुणराशौ राजति , राजपुरीवास्तव्यः समस्तगुणशेवधिरनवाधिकश्रीः श्रीदत्तो नाम वैश्योत्तमो वित्तोपचये व्यासक्तमतिरेवं व्यचीचरत् – 'अस्मपितृपितामहादिभिरर्जितमस्तो. कमस्ति चेदपि वस्तु स्वहस्तार्जितमिवोन्नतचित्तस्य न चित्तप्रसादमावहति । आवहतु वा । कथं तदायरहितं धनमव्ययं स्यात् । शश्वदुपभोगे गिरिरपि नश्यतीति जनवादश्रुतेः । वीतवित्ततायाश्च किमपरमरुन्तुदम् । असुभृतां हि दारिद्र्यमसुभिर्युक्तं मरणमशस्त्रसंपाद्यं हृच्छल्यमनात्मप्रशंसनं हास्यतानिदानमनाचारपरिक्षय उपेक्षाहेतुरापत्तोद्रेकजमुन्मादान्ध्यमक्षपास्फुरणममित्रतानिमित्तम् । किमपरमुदीर्यते । रिक्तस्य न वचो जीवति , नाभिजात्यं जागर्ति, न पौरुषं परिस्फुरति , न विद्या विद्योतते, न शीलमुन्मीलति , न शेमुषी समुन्मिषति , न धार्मिकता संभाव्यते, नाभिरूप्यं निरूप्यते , न प्रश्रयः प्रशस्यते , न कारुण्यं गण्यते , पाक: पलायते , विवेको विनश्यति , किमन्यन्न भ्रश्यति । धनोपचये तु लोकद्वयोचितपुरुषार्थोऽप्यप्रार्थित एव स्वयमायाति । ततो यतितव्यं वित्ताय' इति विचारानन्तरमखिलान्तरायध्वंसनकृते कृतजिनसपर्याविधिविहितवि
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy