Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 56
________________ द्वितीयो लम्बः । न्तुरपि तथोपदिशन्तमधिकपापिनमपथदर्शिनमपथ्यशंसिनमकृत्यकारिणमुतानुवादिनमुत्कोचोपजीविनं परपीडामुदितमानसं पराभ्युदयखिन्नहृदयं पैशुन्यवार्त धूर्तधुराशिक्षणविचक्षणं विटलोकमेव विदग्धमतिस्निग्धं च विभाव्य स्वगात्रं स्वकलत्रं स्ववित्तं स्ववृत्तं च तदधीनं विदधाति पिदधाति च सुजनसमागमनद्वारम् । एवंविधदुःशिक्षाबलेन स्वचापलेन च राजसूनवः प्रायेण प्रागेवाविनयं पश्चात्तारुण्यं पुरस्तादेव जाड्यं तदनन्तरमभिषेकं पूर्वमेवाहंकारं तदनु सिंहासनाध्यासनं पुर एव कौटिल्यं ततः किरीटं च भजन्ते । भव्योत्तम , भवांस्तु तथा यततां यथा विबुधसेवाप्रशस्तामस्तमितामनस्यामभिवर्धितसौमनस्यामप्रार्थितागतजागरामचलामतुलां च वृत्तिमञ्जसा कल्पयितुं प्रगल्भेत , सौजन्यसागरप्रभवेण प्रत्युपकारनिरपेक्षवृत्तिना मर्त्यमात्रसुदुर्लभेन पुरोपार्जितसुकृतफलेन सुजनवचनामृतलाभेन सुचिरं तुष्टः पुष्टश्च भविता" इति । एवंविधैर्गुरुवदनतुहिनसानुमत्संभूतैरम्बरसारदम्भःसंभारैरिव सारैरतिगम्भीरैरुदारैर्मधुरैर्विचित्रैरतिपवित्रैर्वचोभिः कुरुकुलकुशेशयाकरभानोः सूनोः स्वान्ते नितान्तनिपुणवाणक्प्रवेकविहितवेकटकर्मणा मणाविव निसर्गनिर्मले निर्मलतरीभवति ' भवत्ययमस्माकं परगतिसाधनानुकूलः कालः' इति विचार्यार्यनन्द्याचार्यः स्वहृदयगतं हृदयविदां प्राग्रहराय जीवकस्वामिने सानुनयं समभ्यधत्त । पुनरयमपुनरावृत्तिप्रयाणपिशुनवचनपविपतनेन पन्नगपतेरिव विपन्नस्य जीवककुमारस्य निष्प्रतिक्रियतया बाष्पायमाणवदनजुषः प्रेमान्धस्य गन्धोत्कटप्रमुखबन्धुसमाजस्य च सीदतः प्रव्रज्याप्रेरितमतिः प्रसभं व्रजन्पञ्चानन इव पञ्जरपरिभ्रष्टः प्रहृष्टमनास्तपोवनमवगाहापोह्य बाह्येतरपरिग्रहान्स्वाविग्रहेऽपि निरस्ताग्रहः समस्तदुरितध्वंसनदक्षां जिनदीक्षां भजन्भगवतः पश्चिमतीर्थनायकस्यापश्चिमसौख्यसंपादनशील श्रीपादमूलं मूलबलीकृत्य मूलोत्तरभेदप्रभेदविशिष्टचारित्रभृ

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184