Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 63
________________ गद्यचिन्तामणी रेण सहचरेण समीरेण समर्पितरंहसीव रथे मनोरथादपि जविनि व्रजति, तथाविधरयधावत्स्यन्दनचक्रस्य वक्राभिघातेन भूभृतां चक्रे शक्रातिशायिशक्तिप्राग्भारकुमारनिरीक्षणभीत्येव प्रसभं प्रकम्पमाने , प्रह्वीभावविमुखेषु शाखिषु शत्रुष्विव सद्यः समुद्धृतेषु , समुत्पाटितविटपिविलोकनभयचकितचेतसि चलितशिरसि प्रसूनापीडं सनीडभवदितरभूरुहनिकरे वितीर्य किसलयाञ्जलिबन्धेन प्रकामं प्रणमतीव प्रेक्ष्यमाणे, क्षीणप्रायप्राणानां निषादानां विषादं वितन्वदशुभचिह्नमहाय मुहुर्मुहुराविरभूत् । प्रादुरभूच्च भूरितरवल्लीवितानां पल्लीमभ्येत्य पल्लविततेजाः पर्याकुलितपाकसत्त्वः सत्वरसारथिचोदितरथधुर्यतुरगप्रष्टः काष्टाङ्गारबलाविक्षेपक्षीबाणां क्षेपीयः प्रतिसरतां वनौकसां पुरः खमणिरिव वीरचूडामणिः कुमारः। पुनरकरोच्च तेषामयमधिज्यधन्वा श्रवसि ज्याघोषमुरसि शरासारं मनस्यावेगं चक्षुषि वेगविक्रमविजितालातचक्रेडयां रथकड्यां च । एवमस्मिन्वीरदिनकरे व्यापारितकरे युगपदेव व्योमव्यापिभिर्वलक्षीकृतदिङ्मुखैः शिलीमुखैर्मयूखैरिव खण्डितैरन्धकारपिण्डैरिव गोधनलुण्टाकानां शिरोभिरधोऽवतीर्णैरास्तीर्णायामरण्यभुवि , बालातपौव इव कूलंकषे प्रवहति शोणितसार प्रवाहे, तमःस्तोम इव निहतध्वस्तावशिष्टे पापिष्ठजने निजशौर्यधनेन गोधनमुत्सृज्य गिरिगह्वरमाश्रिते , विश्रुतवीरः कुमारोऽपि — मारितैः किमेतैर्मुधा कार्ये सिद्धे सति । कामं यान्तु काका इव वराकाः' इति विचार्य निजशौर्यानुकूलं पलायमानविपिनेचरविशसनाद्विगतसंरम्भ आसीत् । पुनरशरणशरण्योऽयमरण्यान्याः प्रतिनिवृत्य प्रतिलब्धजीवितानां गोधनाजीविनामुच्चावचां प्रीतिवाचमुपशृण्वन् , विदारितद्विरदनखरायुधनखरादात्तैरवशिष्टासुप्रणयिशबरदत्तैर्मुक्ताप्रकरिव रणलक्ष्मीसंभोगसंभवामन्दस्वेदबिन्दुभिरलंकृतवक्षःस्थलः, मरुदान्दोलितककेलिकोमलप्रवालैर्विपिनदाहिविपिनेचरजीवितहरणतृप्तवनलक्ष्मीवितीर्णैः

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184