Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
द्वितीयो लम्बः
"
प्रकीर्णकैरिव वीज्यमानः, खरतररथतुरगखुरपुटखननसमुद्भवदविरलधवलधूलीमण्डलेन चण्डांशोरंशुमभिभावकेन भाविपतिवत्सलधात्री समर्पितधवलातपत्रेणेव समेतः, प्रथमतरोदयसंरम्भसाफल्यपल्लवितरागैरनारतमजहद्वृत्तिभिरंशैरित्र मित्रैर्मित्र इवांशुभिर्मुषितदोषास्पदराजदीप्तिः, निष्प्रत्यूहसमीहितसिद्धेरध्वानमन्तरालबहुलं लङ्कयन्नप्यविदितपरिश्रमः क्रमेण पराक्रमकराकृष्ट्याभ्युद्गच्छतां पुरौकसामतुच्छरभसाङ्घिसंघट्टकैः काश्यपी - पृष्ठे काष्ठाङ्गारं च कम्पयन्कटकनिकटमाटीकते स्म । पुनः पराक्रमपुनरुक्तप्रेक्षणीयं पुराभ्यन्तरमाश्रयन्तं वीरश्रियाभिनवपरमादरादा लोकयितुमागतम्, आगमनपारवश्येन त्रस्त केशहस्तविन्यस्तवामहस्तम्, हस्ताङ्गुलिनखमयूख पुनरुदीरितचिकुरपल्लवापीडम्, शिथिलित नीवीप्रदेश निहितापरपाणिपल्लवं पल्लवितरागादागतं कामिजनहृदयमित्र करेण गृह्णत्, ईषदवगलितकुचांशुकं कुचकुम्भकुम्भिनो रतिरणसंरम्भाय विघटयदिव मुखपटम् विद्रावितविद्रुमच्छविना दन्तच्छदरागेण हृदयान्तर्गतरागप्राग्भारमिव प्रदर्शयत्, धवलितपुरोभागं सौभाग्यचन्द्रचन्द्रिकोदयमिव मन्दहसितममन्दादरादाचारलाजनिकरमित्र विकिरत्, समारोपितचारुतरथूलताचापं लक्ष्यभेददक्ष तीक्ष्णकटाक्षशरमोक्ष चतुरमबलारूपमनङ्गबलमसंख्यं प्रतिप्रदेशं प्रत्यदृश्यत । तदपि दर्शनप्रसादेन परितोषयन्नु लोकहर्षलोकलोचनमनोभिरनुगम्यमानः परार्ध्यजन्मायं परिकल्पितानल्पमङ्गलार्हपरिबर्हविराजितं निजभवनमासाद्य सद्यः समुपसृतपद्ममुखप्रमुखदत्तपाणिः पाणौ कुर्वन्निव प्रभावश्रियं शिलोच्चयादिव केसरिकिशोरः स्यन्दनादवरुरोह | प्रणनाम च सविनयं पितरं मातरं च प्रेमसंभारेण । संभावयामास संमुखमागतं गाढालिङ्गितेन प्रौढवचसा मुग्धहसितेन स्निग्धनिरीक्षणेन शिरःकम्पनेन करप्रसारेण च यथाप्रधानं प्रथमानहृदयबन्धं बन्धुवर्गम् । पुनर्निसर्गचतुरप्रणामाञ्जलिं पुरः पुञ्जितं नियुञ्जानः स्यन्दनयुग्यांश्च विश्र -
५.३
"

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184