Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
द्वितीयो लम्बः ।
रकिरणीयमभीशुजातम्, अरत्नशिलाभरणभारधारणायासमाकल्पान्तरम्। विश्वंभराभर्तॄणां तु विशेषत इदं दुरासदम् । तेषां हिताहितमुपदिशन्तः सन्तो हि सुदुर्लभाः । खलजनकण्टकखिलीकृताः खलु महीभृतामास्थानमण्डपोद्देशाः । सुजनास्तत्र कथमत्रस्ताः पदं निधातुं पारयन्ति । पारयन्तोऽपि स्वकार्यपारवश्यनश्यद्विवेकाः काश्यपीभुजां पार्श्व कथमप्याश्रयितुमाश्रयाशा तिशायिशक्तिप्रज्वलदस्थान रोषभीषणां तेषां वाचं वाचस्प तिदेश्या अपि शुका इव स्वयमनुवदन्ति । वदन्ति चेदपि तेजस्विनः परितः परहितपरतया विरसीकृत्य निरसनैकतानं वचनं वचनीयधुराधरणक्षमाः क्षमापतयः क्षितितलप्राप्तिक्षणसमारोपितप्रतापज्वररयबधिरितकर्णा इव तनावकर्णयन्ति । कथंचिदाकर्णयन्तोऽपि मधुमदमत्तमत्तकाशिनीवदनशीधुसंपर्कशिथिलितचित्तवृत्तय इव नूनमदत्तावधानाः खेदयन्तः स्वहितोपदेशकारिणः सूरींस्तदुक्तं नानुतिष्ठन्ति । अनुतिष्ठन्तोऽपि न फलपर्यन्तं कुर्वन्ति कार्यम् । किमन्यदुदीर्यते स्वाभाविकाहंकारस्फारश्वयथु जातवेपथुविला हि महीभृतां प्रकृतिः । प्रकृत्या तथाभूतानियं दुराचारप्रिया हरिप्रिया तु सुतरां खलयति । इयं हि पारिजातेन सह जातापि लोभिनां धौरेयी, शिशिरकरसोदरापि परसंतापविधिपरा, कौस्तुभमणिसाधारणप्रभवापि पुरुषोत्तमद्वेषिणी, पापर्धिरियं पापर्धी, वेश्येयं पारवश्यकृतौ द्यूतानुसंधिरियमतिसंधाने, मृगतृष्णिकेयं तृष्णायाम् । तथा चेयं शर्वरीव तमोधिष्ठिता परप्रकाशासहिष्णुस्वभावा च, कुलदेव प्राप्तप्रद्वेषिणी परान्वेषिणी च, जलबुद्बुदाकृतिरिव जडप्रभावा क्षणमात्रदर्शितोन्नतिश्च, किंपाकमूर्तिरिव भोगकाङ्क्षाप्रवर्तनी कटुकपाका च । एवं परगतिविरोधिन्या फलदव्ययवहिर्भूतया भूतचतुष्टयमयकायमात्रपुष्टिपरया परार्ध्यचरित्रचर्वण्या चार्वाकमतसब्रह्मचारिण्या राज्यश्रिया परिगृहीताः क्षितिपतिसुताः क्षण एव तस्मिन्नैय्यायिकनिर्दिष्टनिर्वाणपदप्रति
"
४३

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184