SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्बः । रकिरणीयमभीशुजातम्, अरत्नशिलाभरणभारधारणायासमाकल्पान्तरम्। विश्वंभराभर्तॄणां तु विशेषत इदं दुरासदम् । तेषां हिताहितमुपदिशन्तः सन्तो हि सुदुर्लभाः । खलजनकण्टकखिलीकृताः खलु महीभृतामास्थानमण्डपोद्देशाः । सुजनास्तत्र कथमत्रस्ताः पदं निधातुं पारयन्ति । पारयन्तोऽपि स्वकार्यपारवश्यनश्यद्विवेकाः काश्यपीभुजां पार्श्व कथमप्याश्रयितुमाश्रयाशा तिशायिशक्तिप्रज्वलदस्थान रोषभीषणां तेषां वाचं वाचस्प तिदेश्या अपि शुका इव स्वयमनुवदन्ति । वदन्ति चेदपि तेजस्विनः परितः परहितपरतया विरसीकृत्य निरसनैकतानं वचनं वचनीयधुराधरणक्षमाः क्षमापतयः क्षितितलप्राप्तिक्षणसमारोपितप्रतापज्वररयबधिरितकर्णा इव तनावकर्णयन्ति । कथंचिदाकर्णयन्तोऽपि मधुमदमत्तमत्तकाशिनीवदनशीधुसंपर्कशिथिलितचित्तवृत्तय इव नूनमदत्तावधानाः खेदयन्तः स्वहितोपदेशकारिणः सूरींस्तदुक्तं नानुतिष्ठन्ति । अनुतिष्ठन्तोऽपि न फलपर्यन्तं कुर्वन्ति कार्यम् । किमन्यदुदीर्यते स्वाभाविकाहंकारस्फारश्वयथु जातवेपथुविला हि महीभृतां प्रकृतिः । प्रकृत्या तथाभूतानियं दुराचारप्रिया हरिप्रिया तु सुतरां खलयति । इयं हि पारिजातेन सह जातापि लोभिनां धौरेयी, शिशिरकरसोदरापि परसंतापविधिपरा, कौस्तुभमणिसाधारणप्रभवापि पुरुषोत्तमद्वेषिणी, पापर्धिरियं पापर्धी, वेश्येयं पारवश्यकृतौ द्यूतानुसंधिरियमतिसंधाने, मृगतृष्णिकेयं तृष्णायाम् । तथा चेयं शर्वरीव तमोधिष्ठिता परप्रकाशासहिष्णुस्वभावा च, कुलदेव प्राप्तप्रद्वेषिणी परान्वेषिणी च, जलबुद्बुदाकृतिरिव जडप्रभावा क्षणमात्रदर्शितोन्नतिश्च, किंपाकमूर्तिरिव भोगकाङ्क्षाप्रवर्तनी कटुकपाका च । एवं परगतिविरोधिन्या फलदव्ययवहिर्भूतया भूतचतुष्टयमयकायमात्रपुष्टिपरया परार्ध्यचरित्रचर्वण्या चार्वाकमतसब्रह्मचारिण्या राज्यश्रिया परिगृहीताः क्षितिपतिसुताः क्षण एव तस्मिन्नैय्यायिकनिर्दिष्टनिर्वाणपदप्रति " ४३
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy