________________
गद्यचिन्तामणौ
ष्ठिता इव प्राक्तनमपि गुणप्रतानं वितानीकृत्य जडात्मतामेवात्मसात्कुर्वन्ति , कापिलकल्पितपुरुषा इव जडबुद्धेरेवात्मानं घटयन्ति , सदाहंकारसंगतप्रकृतयः प्रकृतिविकारपरं वचनं प्रतिपादयन्ति च । स्वरूपव्यावर्णने ह्यर्णवनेमिस्वामिनाममरस्वामिनाप्यसंख्यवदनेन भवितव्यम् । ते हि सत्यपि राजभावे सद्भिर्न सेव्यन्ते,जीवत्यपि गोपतित्वे वृषशब्दं न शृण्वन्ति, नादितेऽपि नरेन्द्रत्वे मन्त्रिकृत्यं न सहन्ते । तथा महाबलान्वेषिणोऽप्यबलान्वेषिणः, प्रतापार्थिनोऽप्यसोढप्रतापिनः, सश्रुतयोऽप्यश्रुतयः, अङ्गस्पृहा अप्यनङ्गस्पृहाः, अभिषिक्ता अप्यनार्द्रभावा जडसंसक्ता अप्यूष्मलस्वभावाः , सुलोचना अप्यदूरदर्शिनः , सुपादा अपि स्खलितगतयः, सुगोत्रा अपि गोत्रोन्मूलिनः, सुदण्डा अपि कुटिलदण्डाः, सिंहासनस्थिता अपि पतिताः, हिंसाप्रधानविधयोऽपि मीमांसाबहिष्कृताः, ऐश्वर्यतत्परा अपि न्यायपराङ्मुखाश्च जायन्ते । एवं क्षोदीयसः क्षुद्रतरनैकपुरुषपरिषदुपभुक्तोच्छिष्टक्षितिलवलाभानुबन्धिपट्टबन्धान्धीकृतान्विषयान्धकारसंचारिणः शरणशीलं शरीरं विनश्वरमैश्वर्यं दावगर्भारण्यमिव तारुण्यं विचार्यमाणे विशीर्यमाणं वीर्यमैन्द्रधनुरिव सौन्दर्य प्रख्यापिततृणाग्रबिन्दुसख्यं सौख्यं च व्यवस्थितमाकलयतस्तानाढ्यताजातमौढ्यादधः स्वयं पतत इव यष्टिभिर्घातयन्तो निकृष्टाः केचन सदस्याः स्वदास्यममीषां संपाद्य संपदाकर्षणलम्पटतया घटितकापटिकवृत्तयः सन्तः सन्त इव नटन्तश्वरलक्ष्यभेददक्षतायै मृगयेति संकटपतितकार्यविचारपाटवाय द्यूतक्रीडेति प्रतीकस्थैर्याय पिशिताशनमिति मनःप्रसादाय मधुपानमिति रतिनैपुण्याय पण्ययुवतिपरिष्वङ्ग इत्यभिनवरतिरसास्थानिरस्तये परस्त्रीपरिग्रह इति शौर्यस्फूर्तये चौर्यमिति केलिरसाय तरलवृत्तिरिति महासत्त्वतेति मा. ननीयावधीरणं महानुभावतेति वन्द्यानभिवन्दनं महातेजस्वितेति तेजस्वितिरस्करणमित्युपदिश्य स्ववझ्यान्कल्पयन्ति । वित्तमदाचान्तविवेकः स ज