Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 52
________________ द्वितीयो लम्बः । टविपिनदिधक्षया रोषरूषितस्य चक्षुषः प्रभाजालेन प्रतिदिशं प्रसप्ता प्रेषयन्निवाशुशुक्षणिम् , अविरलघर्मोदबिन्दुपुलकिते क्रोधलक्ष्मीकटाक्षकुटिलभृकुटिभीषणे भालपट्टे प्रथीयसि प्रतिबिम्बितमाचार्यमाहवविजयाय मूर्धनि कुर्वन् , समरदेवताराधनाय कुसुमनिचयमिव कोपाट्टहासमरीचिचन्द्रिकाच्छलेन संचिन्वन् , दशनच्छदेन मुहुर्मुहुः स्फुरता वैरियशःक्षीरपानकौतुकमिव प्रकटयन् , प्रकटितात्मवैभवः कुमारः, ततो निकटवर्तिनं कोदण्डदण्डमकाण्डकोपघटितकृतान्तभ्रूभङ्गविडम्बिनमविलम्बेन गृह्णन्गृहीतकतिपयकाण्डः काष्ठाङ्गारवधे विधाय संरम्भं ससंभ्रममुदतिष्ठत । तथोत्तिष्ठमानं च तमुत्पाततपनमिव दुःसहतेजसमुल्बणविषमिव भुजङ्गराजमशेषभुवनभयंकरं राजकुमारम् ' अलमलमकाण्डसंरम्भेण' इति निवारयन्नाचार्यः , प्रज्वलत्प्रकोपदहनजनितदाहभय इव शिष्यहृदयमनुपसर्पति निजवचसि , 'वत्स , वत्सरमात्रं क्षमस्व । गुरुदक्षिणेयम् ' इति सप्रणयमयाचिष्ट । स च कोपाविष्टमतिरपि गुरुणा गुरुप्रणयेन तादृशमाचार्यवचनमतिलङ्घयितुमक्षमः प्रतिषिद्धप्रसरेण रोषहुतभुजा भुजङ्गम इव नरेन्द्रप्रभावप्रतिबद्धपराक्रमः प्रकाममदह्यत । अथ शिक्षावचनतीक्ष्णाङ्कशनिपातनिवृत्तसंरम्भमेनं समदमिव मातङ्गं प्रियवचनेन प्रकृतिमानीय विनयविरोधियौवनवित्तमत्तजनानर्थप्रदर्शनपटीयसीं वाचमाचार्यः स चतुरमभिधातुमारेभे- "वत्स, बलनिषूदनपुरोधसमपि स्वभावतीक्ष्णया धिषणया धिक्कुर्वति सर्वपथीनपाण्डिये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहस्रेणापि कबलयितुमशक्यः प्रलयतरणिपरिषदाप्यशोष्यो यौवनजन्मा मोहमहोदधिः । अशेषभेषजप्रयोगवैफल्यनिष्पादनदक्षो लक्ष्मीकटाक्षविक्षेपविसी दर्पज्वरः । पुरोवर्त्यपि वस्तु न विलोकयितुं प्रभवतः प्रभूतैश्वर्यमदकाचकञ्चुकितरोचि

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184