Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 55
________________ गद्यचिन्तामणौ ष्ठिता इव प्राक्तनमपि गुणप्रतानं वितानीकृत्य जडात्मतामेवात्मसात्कुर्वन्ति , कापिलकल्पितपुरुषा इव जडबुद्धेरेवात्मानं घटयन्ति , सदाहंकारसंगतप्रकृतयः प्रकृतिविकारपरं वचनं प्रतिपादयन्ति च । स्वरूपव्यावर्णने ह्यर्णवनेमिस्वामिनाममरस्वामिनाप्यसंख्यवदनेन भवितव्यम् । ते हि सत्यपि राजभावे सद्भिर्न सेव्यन्ते,जीवत्यपि गोपतित्वे वृषशब्दं न शृण्वन्ति, नादितेऽपि नरेन्द्रत्वे मन्त्रिकृत्यं न सहन्ते । तथा महाबलान्वेषिणोऽप्यबलान्वेषिणः, प्रतापार्थिनोऽप्यसोढप्रतापिनः, सश्रुतयोऽप्यश्रुतयः, अङ्गस्पृहा अप्यनङ्गस्पृहाः, अभिषिक्ता अप्यनार्द्रभावा जडसंसक्ता अप्यूष्मलस्वभावाः , सुलोचना अप्यदूरदर्शिनः , सुपादा अपि स्खलितगतयः, सुगोत्रा अपि गोत्रोन्मूलिनः, सुदण्डा अपि कुटिलदण्डाः, सिंहासनस्थिता अपि पतिताः, हिंसाप्रधानविधयोऽपि मीमांसाबहिष्कृताः, ऐश्वर्यतत्परा अपि न्यायपराङ्मुखाश्च जायन्ते । एवं क्षोदीयसः क्षुद्रतरनैकपुरुषपरिषदुपभुक्तोच्छिष्टक्षितिलवलाभानुबन्धिपट्टबन्धान्धीकृतान्विषयान्धकारसंचारिणः शरणशीलं शरीरं विनश्वरमैश्वर्यं दावगर्भारण्यमिव तारुण्यं विचार्यमाणे विशीर्यमाणं वीर्यमैन्द्रधनुरिव सौन्दर्य प्रख्यापिततृणाग्रबिन्दुसख्यं सौख्यं च व्यवस्थितमाकलयतस्तानाढ्यताजातमौढ्यादधः स्वयं पतत इव यष्टिभिर्घातयन्तो निकृष्टाः केचन सदस्याः स्वदास्यममीषां संपाद्य संपदाकर्षणलम्पटतया घटितकापटिकवृत्तयः सन्तः सन्त इव नटन्तश्वरलक्ष्यभेददक्षतायै मृगयेति संकटपतितकार्यविचारपाटवाय द्यूतक्रीडेति प्रतीकस्थैर्याय पिशिताशनमिति मनःप्रसादाय मधुपानमिति रतिनैपुण्याय पण्ययुवतिपरिष्वङ्ग इत्यभिनवरतिरसास्थानिरस्तये परस्त्रीपरिग्रह इति शौर्यस्फूर्तये चौर्यमिति केलिरसाय तरलवृत्तिरिति महासत्त्वतेति मा. ननीयावधीरणं महानुभावतेति वन्द्यानभिवन्दनं महातेजस्वितेति तेजस्वितिरस्करणमित्युपदिश्य स्ववझ्यान्कल्पयन्ति । वित्तमदाचान्तविवेकः स ज

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184