Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
४२
गद्यचिन्तामण
पी चक्षुषी । मन्दीकृतमणिमन्त्रौषधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयापस्मारः । पातालविवरपतितविश्वंभरा समुद्धरणधीरो मुरारिरपि वराहरूपी नालमुद्वर्तुमुदर्कविषमविषयाभिलाषबहलजम्बालजालमग्नं मनः । सकलसागरसलिलपूरेणापि न पार्यते क्षालयितुमुत्तालरागपर। गपटलपरिष्वसङ्गि मालिन्यम् । अवस्थाविषमविषमोक्षभीषणा राजलक्ष्मीभुजङ्गी । इति किंचिदिह शिक्ष्यसे । अविनयविहंगलीलावनं यौवनमनङ्गभुजङ्गनिवासरसातलं सौन्दर्यं स्वैरविहारशैलूषनृत्तास्थानमैश्वर्य पूज्यपूजाविलङ्घनलघिमजननी महासत्त्वता च प्रत्येकमपि प्रभवति जनानामनर्थाय । चतुर्णा पुनरेतेषामेकत्र संनिपातः सद्म सर्वानर्थानामित्यर्थेऽस्मिन्कः संशयः । स्फटिकोपलबिमलमपि मनो मानवानां यौवनलक्ष्मीपाद पल्लवन्यासेनेव समुद्वहति रागम् । शास्त्रशाणोपलकषणमुषितमासृण्यापि मतिरवतरदभिनवयौवनं वनिताचरणसमुत्थापितेनेव रजसा धूसरीभवति । हितमहितं च नावगच्छत्यतुच्छधियामपि यौवने निर्व्याजमदमधुपानमत्तेव चित्तवृत्तिः । कतिचिदेव कथमपि कर्णधारीकृत्य विवेकमुपभोगरणरणिकातरङ्गमनङ्गावर्तदुस्तरं तरन्ति तारुण्यजलनिधिम् | यौवनशरदागममत्तानां विघटित - विवेकनिगलानां विषयवनविहारिणामिन्द्रियकरिणामङ्कुशीभवन्ति गुरूपदेशाः । भवद्विधा एव भव्यास्तादृशगुरूपदेश बीजप्ररोह भूमयः । नवसुधालेपधवलिमभासि सौधतले किरणकन्दला इव चन्द्रमसः स्वभावसुलभविवेकविद्राविततमसि मनसि विलसन्ति गुरूणां गिरः । प्रबलतमतमः - कालायसकङ्कटिनि जडधियां हृदि प्रवेश्यमानाः शकली भवन्ति हितानुशासनवचनपर्यायाः पत्रिणः । उपदेशवचनं नाम मर्त्यानाममन्दरमथनपरिश्रमसाध्यममृतपानम्, हृदय गुहागर्भनिर्भरमूर्च्छद नच्छतमश्छटाविघटनचण्डमचण्डभानवीयमंशुजालम्, अविवेकविपिनभस्मीकरणपाण्डित्यपात्रमचित्रभानवीयं चेष्टितम्, परिपाकपयोधिविजृम्भणैककारणमशिशि

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184