Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 49
________________ गद्यचिन्तामणौ रतजृम्भमाणदारुणबुभुक्षाक्षोभितमतिः कदाचिदधरितकुबेरवैभवस्य गन्धोत्कटस्य सततविघटितकवाटपुटमुत्तम्भितमणिस्तम्भशुम्भिताभ्यन्तर निरन्तरविप्रकीर्णमणिगणशरिलभूतलमगस्त्यकबलितजलपूरमिव रत्नाकरमाखण्डलकुलिशपुनःपतनभयपरिवृत्तवेषमिव रोहणशिखरिणमभिनवशष्पशङ्कातरलितगृहहरिणपोतलिह्यमानगरुत्मदुपलघटिततलमयूखपटलमतिचटुलपरिचारकचरणपुटरटितरत्नसोपानमवलम्बितमुक्तादामपुलकितवलभीनिवेशमितस्ततोदृश्यमानचामीकरपर्यङ्कपरिहसितमेरुशिलातलमाभि - नवसुधालेपधवलितोपरिभागरम्यं हर्म्यमविशत्। तत्र च प्रसार्यमाणसौवमित्रविडम्बितमित्रमण्डले त्वरमाणपरिजनवनिताकरप्रमृज्यमानमणिचषकशुक्तिसंचये संमूर्च्छदतुच्छपाटलपरिमलसुरभिपानीयभारततपनीयभृङ्गारके लिख्यमानमङ्गलचूर्ण रेखानिवेद्यमानभोजनभुवि समुद्घाटितपञ्जरकवाटविनिर्गतक्रीडाशुकशारिकाहूयमानपौरोगवे प्रवेश्यमानबुभुक्षितजने प्रदीयमानपतिभोजनामत्रकदलीपत्रे प्रत्यग्रपाकजनितसौरभ्यलुभ्यदाणे समन्ततश्चलिततालवृन्तग्राहिणीचरणनूपुररणितभरितदिशि भोजनस्थानमण्डपे जैनजनसर्वस्वतया निःशङ्क प्रविशन्नातिदूरनिविष्टैनिबिडभूषणमणिप्रभातरङ्गिततनुभिरतनुकायकान्तिभिरात्मनः प्रतिबिम्बैरिव समानवयोरूपलावण्यैर्वयस्यैरुपास्यमानमुडुगणपरिवृतमिव बालचन्द्रमसमायुष्मन्तमपश्यत् । भवानपि बाल्येऽप्याकृतिज्ञतया प्रकृतिसुलभकृपाप्रेरितहृदयतया च तस्य तादृशीं बुभुक्षामालक्ष्य ‘भोज्यतामयमभिमतै ज्यैः' इति पुरः स्थितं पौरोगवाध्यक्षमादिक्षत्। भिक्षुरपि कटाक्षपातक्षणसंनिहितसलिलकौन्तिककरावर्जितकनकभृङ्गारगर्भगलितधारालसलिलक्षालितचरणः प्रसारितवेत्रासने मणिकुट्टिमे समुपविश्य पुरोनिहितपृथुतरामत्रपातितममलदुग्धजलधिफेनपटलधवलं संपन्नमन्नराशिमविरलघृतसितासंपातद्विगुणितमाधुर्येण मौद्गकद्रवेण कबलीकृत्य मधुररसभरितोदरेण विडम्बितकनक

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184