Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 27
________________ गद्यचिन्तामणौ ध्वजस्य दुरतिक्रमतया च नियतेनिरन्तरनिपतदनङ्गशरशकलीकरणभयादिव पलायितविवेकः प्रकृतिनिष्ठुरे काष्ठाङ्गारे निजभुजादवतार्य राज्यभारं राजीवदृशा सह रन्तुमारभत । कदाचित्प्रहतमृदुमृदङ्गं रङ्गमधिवसन्विलासिनीनामतिचतुरकरणबन्धबन्धुरमनङ्गतन्त्रशिक्षाविचक्षणविटविदूषकपरिषदुपास्यं लास्यमवालोकिष्ट । कदाचिदनुगतवीणावेणुरणितरमणीयं रमणीनां गीतमाकर्णयन्कर्णपारणामकार्षीत् । कदाचिद्विकचकुसुमपरिमलतरलमधुकरकलरवमुखरिते लतामण्डपे विरचितनवकिसलयशयने कृशोदरीमरीरमत् । कदाचिद्वनकरीब करिणीसखः सह दीर्घदृशा विहरन्विहारदीर्घिकां बलवदास्फालनभयादिव समुत्तरत्तरङ्गलचितमणिसोपानपथां परस्परलीलाप्रहारदोहलावचितनलिनशयनसमुड्डीनकलहंसधवलपक्षपटलमुहूर्तघटितवियद्विता - नामतानीत् । कदाचिच्चन्द्रशालातलप्रसारितशयनमध्यं तनुमध्यया सहाधिवसन्वसन्तयामिनीषु निरन्तरमाविर्भवद्भिरमृतकरकिरणकन्दलैः कंदर्पदन्तावलकर्णतालावचूलचामरैर्नयनचकोरयोरातिथेयीमनल्पामकल्पिष्ट। - तदेवं मनोरथपथातिवर्तिष्वमर्त्यलोकसुलभेषु विषमेषुविलाससाफल्यसंपादितविषयसुखेषु निमज्जति निकामविजृम्भितरजसि राजनि , कदाचित्कस्यांचन निशीथिन्यामनेन सह सौधशिखरभाजि पर्यङ्के पञ्चशरकेलीपरिचयपौनःपुन्यजन्मना परिश्रमेण परवशा महिषी सुष्वाप । ततश्चटुलचकोरचञ्चुपुटकबलनादिव विरलमहसि चन्द्रमसि निखिलनिशाजागरणजातया सुषुप्सयेव प्रविशति चरमगिरिगुहागह्वरमवतरदनूरुसारथिसपर्यापर्याकुलेन सप्तर्षिलोकेन विकचकुसुमकुतूहलादवचित इव विचेयतामुपेयुषि ज्योतिषां गणे गतप्राये रजन्यास्तुर्यप्रहरे राज्ञी स्वप्नत्रयमद्राक्षीत् । अत्याक्षाच्च तत्क्षण एव सा संजातशोकप्रसादविद्रावितां निद्राम् । अश्रौषीच्च प्रबुध्यमानभवनकलहंसरवमांसलं वचो मङ्ग

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184