Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 38
________________ प्रथमो लम्बः। २७ जनितवैराग्यभरः, ' विषयासङ्गदोषोऽयं त्वयैव विषयीकृतः । सांप्रतं वा विषप्रख्ये मुञ्चात्मन्विषये स्पृहाम् ' ॥ इति भावयन् , परित्यक्तसकलपरिग्रहः, स्क्हृदयमणिपीठप्रतिष्ठापितजिनचरणसरोजः, काष्टाङ्गाराय काश्यपीमतिसृज्य त्रिदशसौख्यमनुभवितुममरलोकमारुरोह । आरूढवति भूभृति भुवनमनिमिषाणामुन्मिषद्विषादविषविधुराणां पौराणां पङ्किलयति बाष्पजलप्रवाहे महीम् , मुखरयति दश दिशां मुखानि निर्दयोरःस्थलताडनजन्मनि वे निरवधिकवेपथूनां पुरवधूनाम् , अवधूतकलत्रपुत्राद्यनुवर्तनेषु निवृत्तिसुखरसाविष्टेषु विशिष्टेषु, काष्ठाङ्गारस्य काठिन्यं कथयति मिथः सुजने जने , निरूपयति दुरन्ततां कन्दर्पपारतन्त्र्यस्य पदार्थपारमार्थ्यपरिज्ञानशालिनि विवेकिवर्गे, व्यप्रगतिर्गगनपथेन गतः स कृत्रिमशिखण्डी निजनगरोपकण्ठभाजि परेतवासे पार्थिवप्रेयसीमपातयत् । ___अत्रान्तरे वृत्तान्तमिममतिदारुणमम्बरमणिरनुसंधातुमक्षममाण इव ममज्ज मध्येसागरम् । साक्षात्कृतनरपतिमरणाया वरुणदिशः शोकानल . इव जज्वाल संध्यारागः । न लोकयतु लोकः प्रेयसी पृथिवीपतेरितीव कालः काण्डपटिकामिव घटयंति स्म दिङ्मुखेषु निरन्तरमन्धकारम् । अथ नरपतिसमरधरणीसमुद्गतपरागपटलपरिष्वङ्गपांसुलमङ्गमिव क्षालयितुमपरसागरसलिलमवतीर्णे किरणमालिनि, महीपत्यनुमरणमण्डनसंभृतरक्तचन्दनाङ्गराग इव वसुंधरायाः क्षरितजननयनाश्रुनिझरक्षालनादिव क्षयमुपेयुषि ज्योतिषि सांध्ये , सार्वभौमविरहविषादवेगविधूयमानदिशावधूकेशकलाप इव मेचके कवचयति भुवनमभिनवे तमसि, नरेशविनाशशोकादिव संचरत्सायंतनसमीरनिभेन निःश्वसन्त्यां निशायाम् ,

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184