Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 31
________________ गद्यचिन्तामों मलवचनामृतनिर्वापितविषादविषानला विलासिनी शरदि सरसीव शनैःशनैः प्रसादं प्रत्यपद्यत । प्रावर्तत च यथापुरमवनिपुरंदरमनुवर्तितुम् । .. अथ कतिपयदिवसापगमे परिणतशरकाण्डपाण्डुना कपोलयोः कान्तिमण्डलेन तुहिनमहसमिव वासवी दिशा शंसति स्म गर्भे गर्भरूपस्य परिणामं हरिणाक्षी । काष्ठाङ्गारकाननदिधक्षया ज्वलिष्यतः सुतप्रतापानलस्य धूमकन्दल इव कालिमा कुचचूचुकयोरदृश्यत । तनयमनसः प्रसाद इव बहिः प्रसृतश्चक्षुषोरलक्ष्यत धवालमा । निखिलजनदौर्गत्यदुःखद्रुहि गतवति गर्भमर्भके बिभ्रतीव भीतिमुदरादतिदूरं दरिद्रता प्राद्रवत् । बुवेव भाविन स्नुषाभावमभवदवनौ पदन्यासपराङ्मुखी । गरिम्णा गर्भे समुपेयुषि दुर्धरतां क्लेशिताधरपल्लवाश्चामरपवना इव दौहृदश्रियः प्रतिक्षणं निःश्वासाः प्रासरन् । निखिलभुवनवास्तव्यानां वस्तूनां भोक्तारमात्मजमावेदयन्तीव विविधरसास्वादलालसा समजनि राज्ञी । परिजनवनिताकरपल्लवात्पादयुगलमाकृष्य पार्थिवमकुटमणिशिलाशयनेषु शाययितुमचकमत कमलाक्षी । अपि भूषणानामुद्वहने क्लाम्यदङ्गयष्टिस्त्रयाणामपि विष्टपानां भारमंसशिखरे निवेशयितुमुदकण्ठत कम्बुकण्ठी। तदेवमुपचितदौहृदलक्षणामेणाक्षीमालोक्य कदाचिदतनुत नरपतिरन्तश्चिन्ताम् – 'आपन्नसत्त्वेयमावेदयति फलमभ्युदयशंसिनः स्वप्नस्य । किमेवमपरोऽप्यशिवशंसी फलिष्यति । केन वा विनिश्चेतुं पार्यते । भवितव्यता फलतु वा कामम् । का तत्र प्रतिक्रिया । न हि पुराकृतानि पुरुषैः पौरुषेण शक्यन्ते निवारयितुम् । किंतु दुष्कृतपरिपाकभाविना दुर्निवारेण दुःखेन यद्यपि वयमभिभूयेमहि तदपि कुरुकुलनिरन्वयविनाशपरिहाराय परिरक्षणीया प्रयत्नेन पत्नीयमन्तर्वनी' इति । ततश्च विश्रुतविश्वशिल्पकौशलं विश्वकर्माणमिव प्रत्यक्षं तक्षकमाहृय गर्भदोहलजनितकेलीवनविहरणमनोरथां मनोरमां विनोदयितुमभिमतदेशगमनको

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184