Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 26
________________ प्रथमो लम्बः । इति लोकप्रवादा मुखरयन्ति नः श्रोत्रपथम् । अपि च सर्वथायमनर्थानुबन्धी परिहृतनिखिलेतरव्यापारः पक्ष्मललोचनायामत्यासङ्गः । यतः सुरासुरसमरकण्डू लदोर्दण्डमण्डली हेलोल्लासित कैलासकण्ठेोक्तपराक्रमः प्रतापभयविनमदनेकविद्याधरमकुटमणिपादपीठविलुठितचरणोऽपि रावणः प्रणयभरेण जनकदुहितरि जनितपारवश्यः समरशिरसि दशरथतनयनिधनाय निजकरविमुक्तेन रणलक्ष्मीमुखकमलविकास दिवस करसहचरेण चक्रेण यशः शेषतामनीयत । अपि च तपश्चरन्नतिदुश्चरमरविन्दसद्मा शङ्कितबलमथनप्रेषितवरयोषिद्विरचितविलासविलोकनविगलितधृतिरनुभवन्नात्मभुवश्चापलमभजदपहास्यताम् । तथा तथागतोऽपि कदाचित्कामशरपतनपरवशकरभपरिषदहमहमिकया परिग्रहपर्याकुलां कामपि बालेबीमालोकयन्करुणारसतरलितमतिराविर्भवदनेकशतभगशबलितकरभीवे - षः क्षणमस्थादिति नास्तिकचूडामणेर्महीयान्ननु कलङ्कस्तस्य । तदित्थमयशः पङ्कपयोधरागमे धर्मकमलाकरनिमीलननिशामुखे द्वितीयपुरुषार्थपरुपराजयक्ष्मणि जडजनजनितसंबाधे विवेकिलोकनिन्दिते कंदर्पवर्त्मनि न निर्भरं निदधति कृतधियः पदम् । तदविरोधेन धर्मार्थयोरनुभवन्कामसुखमजहदवनीपतिधर्मे पन्नगपरिवृढपरिभावुकेन बाहुना पालय पयोनिधिरशनालंकारिणीं धरणीम् " इति प्रणयस्वरूपसाक्षात्करणमणिदर्पणाभानि बहुविधनिदर्शनसंवाहितार्थानि प्रेक्षावदेकान्तहृद्यानि तदात्वककान्यप्युदर्कमधुराणि मन्त्रिवचनानि वनितोपभोगकुतूहलजालजटिलिते जननाथचेतसि निरवकाशतयेव न पदमलभन्त । १५ अथ भाविपरिभवचकितस्त्रान्तेषु सामन्तेषु कर्तव्याभावेन मूकीभवत्सु, शोककृशानुपरामर्शमर्मरितमनसि सीदति चिरंतने राजपरिजने, पर्यश्रुनयनेषु प्रवृत्तवनगमनश्रद्धेषु पौरवृद्धेषु पार्थिवस्तावन्मात्रतया धरित्रीराज्योपभोगादृष्टानां तथाभावितया तस्य वस्तुनो दुर्निवारतया मकर "

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184