SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्बः । सरेण त्र्यम्बकललाटाम्बकनिर्यदनलदग्धं रतिपतिममृतेनेव सिञ्चतीभिर्गरुत्मदुपलताटङ्कतरलरश्मिपलाशपेशलमुखकमलाभिरयुग्मशरसमरनासीर - भटान्विवेकजलधिमथनमन्दरान्मन्थरमधुरपरिस्पन्दानिन्दविरकालिकानुकारिणः कटाक्षान्विक्षिपन्तीभिर्मदनमहाराजधवलातपत्रबन्धुचन्दनतिलक - भासमानभालरेखाभिराननविनिहितनवनलिनसंदेहनिपतदलिकुलर्नालकुन्तलाभिरनादरनहनशिथिलकबरभिरनिरवकाशितपश्चाद्भागांभिर्वारवामन नाभिर्विराजिता, राजपुरी नाम राजधानी । यस्यां च परितोभासमानभगवदर्हदालयलङ्घनभयादपहाय वि- हायसागतिमधः संचरमाण इव भवनमणिकुट्टिमेषु प्रतिमानिभेन विभाव्यते भानुमाली । यस्यां च नीरन्ध्रकालागुरुधूपतिमिरितायां वासरेऽप्यभिसारमनोरथाः फलन्ति पक्ष्मलदृशाम् । यत्र च नितम्बिनीव - दन चन्द्रमण्डलेषु न निवसति कदाचिदभ्यर्णकर्णपाशजनितनहनशङ्क इव कलङ्करूपः कुरङ्गः । यस्याश्च सालः परिखासलिलसिक्तमूलतया कुसुमितमित्र वहति मिलदुडुनिकरमनोहरं शिखरम् । यस्याश्च प्रतापविनतपरनरपतिकरदीकृतकरिकरटनिर्यदविरलमदजलजम्बालिताः प्रविश दनेकराजन्यजनितमिथः संघट्टविघटितहारनिपतितमुक्ताफलशकलवालुकापूरैराश्यानतामनीयन्तादृष्टशिखरगोपुरद्वारभुवः । या च शिखरकलि - तमुक्ताफलमरीचिवीचिच्छलादपहसतीत्र धर्मधनजननिवासजनितगर्वदुर्विनीतदशवदनचरितकलङ्काम् लङ्काम् । यस्यां च भक्तिपरवशभव्यजनवदनविगलदविरलस्तव नकलकलमांसलैः प्रतिक्षणप्रहतपटहपटुरवपरिरम्भमेदुरैः पूर्यमाणा संख्यातशङ्खघोषपरिष्वङ्गकरालैर्धारालकाहलकलरसितमांसलीभवदारम्भैर्जूम्भमाणजन कोलाहलपल्लवितैरुल्लसद्वीणावेणुरणि तरमणीयैराटितढक्काझल्लरीझंकारकृताहंकारैरभङ्गरकरणबन्धबन्धुरलास्य - लासिविलासिनीमणिभूषणशिञ्जितमञ्जुलै : किसलयितभरतमार्गमनोहारिसं
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy