________________
मानव काम करने से नहीं मरता है परन्तु अधिक खाने से मरता है।
न हि त्राता न हि त्राता न हि त्राता जगत्त्रये । वीतरागात्परो देवो न भूतो न भविष्यति ॥६॥ जिने भक्तिजिने भक्तिजिने भक्तिदिने दिने ।
सदा मेऽस्तु सदा मेऽस्तु सदामेऽस्तु भवे भवे ॥७॥ जिन धर्म विनिर्मुक्तं माभवन् चक्रवर्त्यपि । स्याञ्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासितम् ॥ जन्म जन्म कृतं पापम् जन्म कोटिमुपार्जितम् । जन्म मृत्यु जरा रोगं हन्यते जिन वन्दनात् ॥६॥
0 इति.
-:-तीर्थंकर नाम-:
भूतकाल तीर्थकराः १ श्री निर्वाण २ सागर ३ महासाधु ४ विमलप्रभ ५ श्रीधर ६ सुदत्त ७ अमलप्रभ ८ उद्धर ६ अंगिर १० सन्मति ११ सिंधु १२ कुसुमांजलि १३ शिवगण १४ उत्साह १५ ज्ञानेश्वर १६ परमेश्वर १७ विमलेश्वर १८ यशोधर १६ कृष्ण २० ज्ञानमति २१ शुद्धमति २२ श्रीभद्र २३ अतिक्रान्त २४ शांताश्चेति भूतकालसंबन्धिचतुर्विंशतितीर्थकरेभ्यो नमो नमः॥
वर्तमानकाल तीर्थकराः। १ श्री वृषभ २ अजित ३ शंभव ४ अभिनन्दन ५ सुमति ६ पद्मप्रभ ७ सुपार्श्व ८ चंद्रप्रभ ६ पुष्पदंत १० शीतल ११ श्रेयान् १२ वासुपूज्य १३ विमल १४ अनन्त १५ धर्म १६ शान्ति १७ कुंथु १८ अर १६ मल्लि २० मुनिसुव्रत २१ नमि २२ नेमि २३ पार्श्व २४ वर्द्धमानाश्चेति (वीर, महावीर, सन्मति) वर्तमानकालसम्बन्धिचतुर्विशतितीर्थकरेन्यो नमो नमः ।
भविष्यत्काल तीर्थंकराः। १ श्रीमहापन २ सुरदेव ३ सुपार्श्व ४ स्वयंप्रभ ५ सर्वात्मभूत ६ देवपुत्र ७ कुलपुत्र ८ उदंक ६ प्रौष्टिल १० जयकीर्ति ११ मुनिसुव्रत १२ अर १३ निष्पाप १४ निष्कषाय १५ विपुल १६ निर्मल १७ चित्रगुप्त १८ समाधिगुप्त
[]