Book Title: Chandrasagar Smruti Granth
Author(s): Suparshvamati Mataji, Jinendra Prakash Jain
Publisher: Mishrimal Bakliwal

View full book text
Previous | Next

Page 354
________________ सम्यग्दर्शन हो ज्ञान और चरित्र का वोन है। पूर्वाभाद्रपदे दीक्षितः द्वादश पुरुषाणां दीक्षागुरुः अशीति वर्षाणि जीवति ॥२५॥ उत्तराभाद्रपदे दीक्षितः मृष्टान्न भोजी द्वादश पुरुषाणांमार्यकाणां चगुरुः अशीति वर्षाणि जीवति ।।२६।। रेवत्यां दीक्षितो मृष्टान्न भोजो आचार्यो भूत्वा विशति वर्षाणि जीवति ॥२७॥ इति० प्रदेश प्रचयात्कायाः द्रवणाद् द्रव्य नामकाः ॥ परिच्छेवत्व तस्तेर्थाः । तत्त्वं वस्तुस्वरूपतः ॥१॥ काय १ द्रव्य २ अर्थ ३ तत्व ४ अथातः संप्रवक्ष्यामिगृह बिवस्य लक्षणं ।। एकाँगुलं भवेत् श्रेष्टं द्वयंगुलं धन नाशनं ॥१॥ व्यंगुले जायते वृद्धिः पोडास्याच्च तुरंगुले ॥ पंचागुले तुवृद्धिः स्यादुट्ट गन षडंगुले ॥ २ ॥ सप्तागुले गवां वृयते वृद्धिः हानिरष्टांगुलेमता ॥ नवांगुले पुत्रवृद्धिर्द्धन नाशोदशां गुले ॥३॥ एकादशांगुलं विवं सर्व कामार्थ साधनं । एतत्प्रमाण माख्यात मतऊदवन कारयेत् ॥ ४ ॥ ॥ इति गृह विव विचारः॥ अथ तिव दोषा: आसने वाहने चैव परिवार तथा युधि ॥ नखाभरण वस्त्रेषु वांगदोषो न जायते ।।१।। नाशा मुखे तथा नेत्रे हृदये नाभिमंडले ॥ स्थानेषु व्यजितामेषु प्रतिमां नैव पूजयेत॥२॥ ॥इति ।। केशलोच नक्षत्राणि कृत्तिका सुविशाखा सुमघा सुभरणीषुच एतेश्चतुभिर्नक्षत्रोचकर्मन कारयेत् । ॥ इति ॥ केशलोंच करण्याम योग्यवार-सोमवार, बुधवार, शुक्रवार । [२५०]

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381