Book Title: Chandrasagar Smruti Granth
Author(s): Suparshvamati Mataji, Jinendra Prakash Jain
Publisher: Mishrimal Bakliwal
View full book text
________________
पापा को रोकने के लिये सम्यग्दर्शन पहरेदार है। wwromrammmmmmmmmmmmm
आर्द्रायां दीक्षितो जितेंद्रियः द्वाषष्टि वर्षाणि जीवति ॥ ६ ॥ पुनवमी दीक्षिप्तः पंचवर्षानंतरं तपश्चुतो भूत्वा पुनर्वतं स्वीकृत्य । तिसृणांमायिकाणां दीक्षा दायकः सप्तति वर्षाणि जीवति ।। ७ ॥
पुष्य नक्षत्रे तपः कृत्वा आचार्यः पंचपुरुषाणां । दीक्षा दायकः मेधावी विशति वर्षाणि जीवति ॥ ८ ॥ अश्लेषांया दीक्षितो विदेशगामी दुःखितः गुरु विनितः ।
चार द्वय तपश्चुतो भूत्वाषष्टि वर्षानंतर सर्प दंष्टोमीयते ॥ ९ ॥ मघायां दीक्षितः प्रशस्ताचारवान् विनीतः षष्ठावति वर्षाणि जीवति ॥१०॥
पूर्वायाँ दीक्षितः पंचदश पुरुषाणां दीक्षा दायक. । व्रत भ्रष्टो भूत्वा पुनः स्वीकृत्य नवति वर्षाणि जीवति ॥११॥ उत्तरायां दीक्षितः आचार्यः अशीति वर्षाणि जीवति ॥१२॥ हस्तायां दीक्षितः आचार्यः पंचस्त्रीणां पंचपुरुषाणां । दीक्षागुरुः शत वर्षाणि जीवति ॥१३॥ चित्रायां दीक्षितः आशीति वर्षाणि जीवति ॥१४॥
स्वाती दीक्षितः पष्टि दर्षाणि जीवति ॥१५॥ विशाखायां दीक्षितः पंचदश दिने तपश्चुतः आशीति वर्षाणि जीवति ।।१६।। अनुराधायां दीक्षितः आचार्य सप्तति पुरुषाणां, दीक्षागुरुः नवतिवर्षाणि जीवति ॥१७॥
जेप्टायां दीक्षितः एकांगी उग्रतपस्वी षट्पंचाशद्वर्षाणि जीवति ॥१८॥ मूले दीक्षितो मृष्टान्न भोक्ता अपमृत्युत्रयच्युतो नवति वर्षाणि जीवति ॥१६॥
पूर्वाषाढायो दीक्षितः उपसर्ग त्रय सहिष्णुः तपश्चुत्वा ।
पुनः स्वीकृत्य अशोति वर्षाणि जीवति ॥२०॥ उत्तराषाढा दीक्षितः तपश्चनः अतिरोगोद्भवः अपमृत्युतो भूत्वारत्री। न्यपुरष पंचकच दीयित्वाषष्टि वर्षाणि जीवति ॥२१॥
श्रवरण दीक्षितः द्वादश पुरुषारणां दीमागुरुः मृष्टान्नभोक्ता विशत्युत्तरगत वर्षाणि जीवति ।।२२।। धनिप्टायां दीक्षितः आचार्य अशीति वर्षाणि जीवति ।।२३।। शततारे दीक्षितः पंच पंच पुरुषस्य गुरुः नवति वर्षाणि जीवति ॥२४॥
[२४

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381