________________
संतोष सबसे बडा धन है और सदाचार सबसे उत्तम जीवन है।
तुभ्यं नमोऽस्तु श्रुतबाद्धि विवर्द्धनाय । तुभ्यं नमोऽस्तु परमार्थ समर्थनाय ॥ तुभ्यं नमोऽस्तु परमावधि निष्कषाय ।
तुभ्यं नमोऽस्तु विभवे जिन गोमटाय ॥६॥ तुभ्यं नमो निरुपमाय निरञ्जनाय । तुभ्यं नमोऽस्तु भव वाद्धि विनाशनाय ।। तुभ्यं नमः सकल जन्तु हितंकराय । तुभ्यं नमोऽस्तु विभवे जिन गोमटाय ॥७॥
तुभ्यं नमो निखिल लोक विलोकनाय । तुभ्यं नमोऽस्तु परमार्थ गुणाष्टकाय ।। तुभ्यं नमो व्यणगुणाधिप पालनाय । तुभ्यं नमोऽस्तु विभवे जिनगोमटाय ॥८॥ इति समाप्ता.
श्री वीतराग स्तोत्र 40 शिवं शुद्धबुद्धं परं विश्वनाथं, न देवो न बन्धुर्न कर्म न कर्ता। न अंग न संगं न स्वेच्छा नकामं, चिदानन्दरूपं नमो वीतरागम् ।।१॥ न बन्धो न मोक्षो न रागादिलोकं, न योगं न भोगं न व्याधिन शोकम् । न कोपं न मानं न माया न लोभं, चिदानन्दरूपं नमो वीतरागम् ॥२॥ न हस्तौ न पादौ न घ्राणं न जिह्वा, न चक्षुर्न कर्ण न वक्त्रं न निद्रा। न स्वामी न भृत्यं न देवो न मत्य, चिन्दानन्दरूपं नमो वीतरागम् ॥३॥ न जन्म न मृत्युन मोदं न चिन्ता, न क्षुद्रोनभीतोन कार्य न तंद्रा। न स्वेदं न खेदं न वर्ण न मुद्रा, चिदानन्दरूपं नमो वीतरागम् ॥४॥ त्रिदंडे त्रिखंडे हरे विश्वनाथं, ऋषीकेशविध्वस्त कर्मारिजालम् । न पुण्यं न पापं न चाक्षादिपायं, चिदानन्दरूपं नमो वीतरागम् ॥५॥ न बालो न वृद्धो न तुच्छो न मूढो, न खेदं न भेदं न मूर्तिन स्नेहा ।
न कृष्णं न शुक्लं न मोहं न तन्द्रा, चिदानन्दरूपं नमो वीतरागम् ॥६॥ [१२]