________________
पाप के उदय में पुण्य भी वनवत् दुःखदायी होता है।
अणुव्रत महावतानि यानि यम नियमशीलानि साधुगुरुदत्तानि । यानि यानि विराधितानि खलु मिथ्यामे दुष्कृतं भवतु ॥१३॥ नित्येतर धातु सप्त, तरुदश विकलेन्द्रियेषु षट्चैव सुर नारक । निर्यक्षु चत्वारः चतुर्दश मनुष्ये शत सहस्त्राणि ॥१४॥
एते सर्वेजीवा श्चतुरशीतिलक्षयोनि वशे प्राप्ताः । ये ये विराधिताः खलु मिथ्यामे दुष्कृतं भवतु ॥१५॥ पृथ्वी जलाग्निवायु तेजो वनस्पतयश्व विकलत्रयाः।
ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥१६॥ मल सप्तजिनोक्ता वृत विषये या विराधना विविधा । सामायिक क्षमादिका मिथ्या मे दुष्कृतं भवतु ॥१७॥ फलपुष्पत्वग्वल्ली अगालितस्नानं च प्रक्षालनादिभिः । ये ये विराधिताः खलु मिथ्यामे दुष्कृतं भवतु ॥१८॥
न शीलं नैवं क्षमा विनयस्तपो न संयमोपवासाः। न कृता न भावनी कृता मिथ्यामे दुष्कृतं भवतु ॥१६॥ कन्दफल मूल बीजानि सचित्तरजनी भोजनाहाराः ।
अज्ञानेन येऽपि कृता मिथ्या मे दुष्कृतं भवतु ॥२०॥ नो पूजा जिन चरणे न पात्र दानम् न चेर्या गमनम् । न कृता न भाविता मया मिथ्या मे दुष्कृतं भवतु ॥२१॥ बह्यारंभ परिग्रहसावधानि बहूनिप्रमाद दोषेण । जीवा विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥२२॥
सप्तति शत क्षेत्र भवा? अतीतानागत वर्तमान जिनाः । ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥२३॥ अर्हत्सिद्धाचार्यों उपध्याया साधवः पंचपरमेष्टिनः।।
ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥२४॥ जिनवचनं धर्मः चैत्यं जिनप्रतिमा कृत्रिमा अकृत्रिमाः । ये ये विराधिताः खलु मिथ्यामे दुष्कृतं भवतु ॥२५॥ दर्शन ज्ञान चारित्रे दोषा अष्टाष्ट पंच भेदाः । ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥२६॥
[५८]