________________
दुराचार आत्मा का और समाज की उन्नति का विघातक है।
चतुर्दशोदिने धर्म व्यांसगादिना क्रिया कर्तुं न लभ्येत चेत्पाक्षिकेष्टभ्याक्रिया कर्तव्या ॥ अष्टमीऽथवापोर्णिमा किंवा आमावश्येस राहि ल्यास करणे
* अष्टान्हिक पर्वात कुर्वतु सिद्धनंदीश्वरगुरु शांतिस्तवः क्रियामष्टौ ॥
शुच्यूर्जतपस्यसिताण्टम्यादि दिनानि मध्याह्न ॥१२॥
सि.नं.पं.शा.
सिद्धप्रतिमा, तीर्थंकर जन्म व अपूर्व जिन प्रतिमा दर्शनी सिद्धभक्त्यकया सिद्धप्रतिमायाँ क्रियामता ॥
तीर्थकृज्जन्मनि जिनप्रतिमायां च पाक्षिकी ॥१३॥
३ सिद्धप्र.दर्शनी.सि.।इतर.चे.पंच श्रुत.
१ ११ १-३ अपुर्व चैत्यवन्दना व नित्यवन्दना अष्टमी चतुर्दशीरोजी आल्यास दर्शन पूजा त्रिसमयवंदन योगोष्टमीक्रियादिषु चेत् ॥ प्राक्तहि शान्तिभक्त प्रयोजयेच्चत्य पंचगुरु भक्ती ॥१४॥ चैत्य पंचगुरु.शॉतिभक्ति.
- अभिषेकसमयी :अभिषेकवंदनायाः सिद्धचत्य पंचगुरुशान्तिभक्तयः ॥१५॥
१ १ १ १४ स्थिर व चल जिनबिम्ब प्रतिष्टेत चतुर्थ महाअभिषेक समयी
स्यात्सिद्ध शान्तिभक्तिः स्थिरचल जिनबिंबयोः प्रतिष्ठायां ॥ अभिषेक वंदना चल तुर्य स्नानेऽस्तुपाक्षिकी त्वपरे ॥१६॥ सि.शॉ.सि.चै.प.शॉ. स्थिर.चवथेदि.सि.चा.भो.आलो.शो. १ ११११११- ४
१ १ १ १ (४) - पञ्चकल्याणक :स्याद्यत सिद्धशांति स्तुति जिन गर्भ जनुषोः स्तुयाद तम् ।। [१३२]